P1 SUKHAVATIVYUHA oM namo daCadiganantAparyantalokadhAtupratiSThitebhyaH sarvabuddhabodhisattvAryaCrAvakapratyekabuddhebhyo 'tItAnAgata- pratyutpannebhyaH. namo 'mitAbhAya. namo 'mitAyuSe. namo 'cintyaguNAka- rAtmane. namo 'mitAbhAya jinAya, te mune. sukhAvatIM yAmi te cAnukampayA. sukhAvatIM kanakavicitrakAnanAM manoramAM sugatasutair alaMkRtAM. tathACrayAM prathitayaCasya dhImataH, prayAmi tAM bahuguNaratnasaMcayAm. evaM mayA Crutam : ekasmin samaye bhagavAn rAjagRhe viharati sma, gRdhrakUTe parvate mahatA bhikSusaMghena sArdhaM dvAtriMCatA bhikSusahasraiH, sarvair arhadbhiH kSINAsravair niHkleCair uSitavadbhiH samyagAjJAsuvimuktacittaiH parikSINabhavasaMyojanasahasrair anuprAptasvakArthair vijitavadbhir, uttamadamane CamathaprAptaiH, suvimuktacittaiH suvimuktaprajJair mahAnAgaiH, SaDabhijJair vaCIbhUtair aSTavimokSadhyAyibhir balaprAptair abhijJAnAbhijJAtaiH, sthavirair, mahACrAvakaiH. tad yathA : AjJAtakauNDinyena ca, aCvajitA ca, bASpeNa ca, mahAnAmnA ca, bhadrajitA P2 ca, yaCodevena ca, vimalena ca, subAhunA ca, pUrNena ca maitrAyaNIputreNa, gavAMpatinA ca, uruvilvAkACyapena ca, nadIkACyapena ca, bhadrakACyapena ca, kumArakACyapena ca, mahAkACyapena ca, CAriputreNa ca, mahAmaudgalyAyanena ca, mahAkapphinena ca, mahAcundena ca, aniruddhena ca, rAdhena ca, nandikena ca, kimpilena ca, subhUtinA ca, revatena ca, khadiravanikena ca, vakkulena ca, svAgatena ca, amogharAjena ca, pArAyaNikena ca, panthena ca, cUlapanthena ca, nandena ca, rAhulena ca, AyuSmatA cAnandena. ebhiC cAnyaiC cAbhijJAnAbhijJAtaiH sthavirair mahACrAvakair, ekapudgalaM sthApayitvA CaikSapratipady uttarikaraNIyaM, yad idam : AyuSmantam AnandaM, maitreyapUrvaMgamaiC ca saMbahulaiC ca bodhisattvair mahAsattvaiH. atha khalv AyuSmAn Ananda utthAyAsanAd ekAMCam uttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAMs tenAJjaliM praNamya bhagavantam etad avocat : viprasannAni ca tava bhagavata indriyANi, pariCuddhaC chavivarNaH, paryavadAto mukhavarNaH pItanirbhAsaH, tad yathA CAradaM vanadaM pANDu pariCuddhaM paryavadAtaM pItanirbhAsaM. evam eva bhagavato viprasannAnIndriyANi, pariCuddho mukhavarNaH, paryavadAtaC chavivarNaH pItanirbhAsaH. tad yathApi nAma bhagavaJ jAMbUnadasuvarNaniSko, dakSeNa karmAreNa karmAraputreNa volkAmukhe saMpraveCya supariniSThitaH pANDukambalair P3 upari kSipto, 'tIvapariCuddho bhavati ; paryavadAtaH pItanirbhAsaH. evam eva bhagavato viprasannAnIndriyANi, pariCuddho mukhavarNaH, paryavadAtaC chavivarNaH pItanirbhAsaH. na khalu punar ahaM bhagavann abhijAnAmi : iti pUrvaM purvataram, evaM viprasannAni tathAgatasyendriyANy, evaM pariCuddhaM mukhavarNaM, paryavadAtaM chavivarNaM pItanirbhAsam. tasya me bhagavann evaM bhavati : buddhavihAreNa vatAdya tathAgato viharati ; jinavihAreNa, sarvajJatAvihAreNa, mahAnAgavihAreNa vatAdya tathAgato viharati. atItAnAgatapratyutpannAn tathAgatAn arhataH samyaksaMbuddhAn samanupaCyatIti. evam ukte, bhagavAn AyuSmantam Anandam etad avocat : sAdhu sAdhv Ananda, kiM punas te devatA etam artham Arocayanty, utAho buddhA bhagavantaH. atha svena pratyutpanna- mImAMsAjJAnenaivaM prajAnAsIti. evam ukte, AyuSmAn Anando bhagavantam etad avocat : na me bhagavan devatA etam artham Arocayanti, nApi buddhA bhagavantaH. atha tarhi me bhagavan svenaiva pratyAtmamImAMsAjJAnenaivaM bhavati : buddhavihAreNAdya tathAgato viharati ; jinavihAreNa, sarvajJatAvihAreNa, mahAnAgavihAreNa vatAdya tathAgato viharati ; atItAnAgatapratyutpannAn sarvAn buddhAn bhagavataH P4 samanupaCyatIti. evam ukte, bhagavAn AyuSmantam Anandam etad avocat : sAdhu sAdhv Ananda ; udAraH khalu ta unmiJjiH, bhadrikA mImAMsA, kalyAnaM pratibhAnaM, bahujanahitAya yas tvam Ananda pratipanno, bahujanasukhAya, lokAnukampAyai, mahato janakAyasyArthAya, hitAya sukhAya devAnAM ca manuSyAnAM ca, yas tvaM tathAgatam etam arthaM paripraSTavyaM manyase. evam etad bhavaty Ananda, tathAgateSv arhatsu samyaksaMbuddheSv aprameyeSv asaMkhyeyeSu jJAnadarCanam upasaMharataH, na ca tathAgatasya jJAnam upahanyate. tat kasya hetoH. apratihatahetujJAnadarCano hy Ananda tathAgataH. AkAGkSan Ananda tathAgata ekapiNDapAtena kalpaM vA tiSThet, kalpaCataM vA, kalpasahasraM vA, kalpaCatasahasraM vA, yAvat kalpakoTInayutaCatasahasraM vA, tato vottari, na ca tathAgatasyendriyANy upanaCyeyuH ; na mukha- varNasyAnyathAtvaM bhavet ; nApi chavivarNa upahanyate. tat kasya hetoH. tathA hy Ananda tathAgataH samAdhimukha- pAramitAprAptaH. samyaksaMbuddhAnAm Ananda loke sudurlabhaH prAdurbhAvaH ; tad yathodumbarapuSpANAM loke prAdurbhAvaH sudurlabho bhavati, evam eva tathAgatAnAm arthakAmAnAM hitaiSiNAm anukampakAnAM mahAkaruNApratipannAnAM sudurlabhaH prAdurbhAvaH. api tu khalv AryAnanda P5 tathAgatasyaivaiSo 'nubhAvo, yas tvaM sarvalokAcAryANAm sattvAnAM loke prAdurbhAvAya bodhisattvAnAM mahAsattvAnAm arthAya tathAgatam etam arthaM paripraSTavyaM manyase. tena hy Ananda CRNu sAdhu ca suSTHu ca, manasi kuru, bhASiSye 'haM te. evaM bhagavann ity AyuSmAn Anando bhagavataH pratyaCrauSIt. bhagavAMs tasyaitad avocat : bhUtapUrvam AnandAtIte 'dhvanIto 'saMkhyeye kalpe 'saMkhyeyatare vipule 'prameye 'cintye, yadAsIt tena kAlena tena samayena dIpaMkaro nAma tathAgato 'rhan samyaksaMbuddho loka udapAdi. dIpaMkarasyAnanda pareNa parataraM pratApavAn nAma tathAgato 'bhUt. tasya pareNa parataraM prabhAkaro nAma tathAgato 'bhUt. tasya pareNa parataraM candanagandho nAma tathAgato 'bhUt. tasya pareNa parataraM sumerukalpo nAma tathAgato 'bhUt. evaM candrAnano nAma, vimalAnano nAma, anupalipto nAma, vimalaprabho nAma, nAgAbhibhUr nAma, sUryAnano nAma, girirAjaghoSo nAma, sumerukUTo nAma, suvarNaprabhAso nAma, jyotiSprabho nAma, vaiDUryanirbhAso nAma, brahmaghoSo nAma, candrAbhibhUr nAma, sUryaghoSo nAma, muktakusumapratimaNDitaprabho nAma, CrIkUto nAma, sAgaravarabuddhivikrIDitAbhijJo nAma, varaprabho nAma, mahAgandharAjanirbhAso nAma, vyapagatakhilamalapratigho nAma, CUrakUTo nAma, ratnajaho nAma, mahAguNadharabuddhiprAptAbhijJo nAma, candrasUryajihmIkaraNo nAma, uttaptavaiDUryanirbhAso nAma, cittadhArAbuddhisaMkusumitAbhyudgato P6 nAma puSpAvatIvanarAjasaMkusumitAbhijJo nAma, puSpAkaro nAma, udakacandropamo nAma, avidyAndhakAravidhvaMsanakaro nAma, lokendro nAma, muktacchatrApravADasadRCo nAma, tiSyo nAma, dharmamativinanditarAjo nAma, siMha- sAgarakUTavinanditarAjo nAma, sAgaramerucandro nAma, brahma- svaranAdAbhinandino nAma, kusumasaMbhavo nAma, prAptaseno nAma, candrabhAnur nAma, merukUTo nAma, candraprabho nAma, vimalanetro nAma, girirAjaghoSeCvaro nAma, kusumaprabho nAma, kusumavRSTyAbhiprakIrNo nAma, ratnacchatro nAma, padmavIthyupaCobhito nAma, tagaragandho nAma, ratnanirbhAso nAma, nirmito nAma, mahAvyUho nAma, vyapagatakhiladoSo nAma, brahmaghoSo nAma, saptaratnAbhivRSTo nAma, mahAguNadharo nAma, tamAlapatracandanakardamo nAma, kusumAbhijJo nAma, ajJAnavidhvaMsano nAma, keCarI nAma, muktacchatro nAma, suvarNagarbho nAma, vaiDUryagarbho nAma, mahAketur nAma, dharmaketur nAma, ratnaCrIr nAma, narendro nAma, lokendro nAma, kAruNiko nAma, lokasundaro nAma, brahmaketur nAma, dharmamatir nAma, siMho nAma, siMhamatir nAma, siMhamater Ananda pareNa parataraM lokeCvararAjo nAma tathAgato 'rhan samyaksaMbuddho loka udapAdi, vidyAcaraNa- saMpannaH, sugato, lokavidanuttaraH, puruSadamyasArathiH, CAstA devAnAM ca manuSyANAM ca, buddho, bhagavAn. tasya khalu punar Ananda lokeCvararAjasya tathAgatasyArhataH samyaksaMbuddhasya pravacane dharmAkaro nAma bhikSur abhUd, adhimAtraM smRtimAn, gativAn, prajJAvAn, adhimAtraM vIryavAn, udArAdhimuktiH. atha khalu Ananda sa dharmAkaro bhikSur utthAyAsanAd P7 ekAMsam uttarAsaGgaM kRtvA, dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya, yenAsau bhagavAn lokeCvararAjas tathAgatas tenAJjaliM praNamya, bhagavantaM namaskRtya, tasmin samaye saMmukham Abhir gAthAbhir abhyaSTAvIt : amitaprabha, anantatulyabuddhe, na ca iha anyaprabhA vibhAti kAcit. sUryamaNisirINa candra-AbhA, na tapi na bhAsiSu ebhi sarvaloke. (1) rUpam api anantu sattvasAre, tatha api buddhasvaro anantaghoSaH. CIlam api samAdhiprajJavIryaiH sadRCu na te 'stiha loki kaCcid anyaH. (2) gabhiru vipulu sUkSma prAptu dharmo, acintatu buddhavaro yathA samudraH. tenonnamanA na cAsti CAstuH, khiladoSaM jahiyA atArSi pAram. (3) yatha buddhavaro anantatejA pratapati sarvadiCA narendrarAjA, tatha ahu buddha bhavitva dharmasvAmI, jaramaraNAn prajAM pramocayeyam. (4) dAnadamathaCIlakSAntivIrya- dhyAnasamAdhi tathaiva agraCreSThAM, ebhi ahu vratAM samAdadAmi, buddha bhaviSyAmi sarvasattvatrAtA. (5) buddhaCatasahasrakoTy anekA P8 yathariva vAlika gaGgayA anantA, sarva ta ahu pUjayiSya nAthAn CivavarabodhigaveSako atulyAM. (6) gaGgarajasamAna lokadhAtUM tatra bhUyottari ye ananta kSetrA, sarvata prabha muJcayiSye tatrA iti etAdRCi vIryam ArabhiSye. (7) kSetra mama udAru agraCreSTho, varam iha maNDa pi saMskRtesmin. asadRCa nirvANalokadhAtusaukhyaM, tac ca asattvatayA viCodhayiSye. (8) daCadiCata samAgatAni sattvA tatra gatAH sukham edhiSyanti kSipram. buddha mama pramANa atra sAkSI, avitathavIryabalaM janemi cchandaM. (9) daCadiCe lokavidU asaGgajJAnI sada mama cittu prajAnayantu te pi. avicigatu ahaM sadA vaseyaM, praNidhibalaM na punar nivartayiSye. (10) atha khalu Ananda sa dharmAkaro bhikSus taM bhagavantaM lokeCvararAjaM tathAgatam saMmukham Abhir gAtAbhir abhiSTutyaitad avocat : aham asmi bhagavann anuttarAM samyaksaMbodhim abhisaMbodhukAmaH, punaH punar anuttarAyAM samyaksaMbodhau cittam utpAdayAmi, pariNAmayAmi. tasya me bhagavAn sAdhu tathA dharmaM deCayatu, yathAhaM kSipram anuttarAM samyaksaMbodhim abhisaMbudheyaM ; P9 asamasamas tathAgato loke bhaveyaM ; tAMC ca me bhagavAn AkArAn parikIrtayatu, yair ahaM buddhakSetrasya guNavyUhasaMpadaM parigRhnIyAm. evam uktaC cAnanda sa bhagavAMl lokeSvararAjas tathAgatas taM bhikSum etad avocat : tena hi tvaM bhikSo svayam eva buddhakSetra- guNAlaMkAravyUhasaMpadaM parigRhNISe. so 'vocat : nAhaM bhagavann utsahe. api tu bhagavAn eva bhASatv anyeSAM tathAgatAnAM buddhakSetraguNavyUhAlaMkArasaMpadaM, yAM CrutvA vayaM sarvAkArAM paripUrayiSyAma iti. athAnanda sa lokeCvararAjas tathAgato 'rhan samyaksaMbuddhas tasya bhikSor ACayaM jJAtvA, paripUrNAM varSakoTIm ekACItibuddhakoTInayutaCatasahasrANAM buddhakSetraguNAlaMkAra- vyUhasaMpadaM sAkArAM soddeCAM sanirdeCAM saMprakACitavAn ; arthakAmo, hitaiSy, anukampako, 'nukampAm upAdAya, buddhanetryAnupacchedAya, sattveSu mahAkaruNAM saMjanayitvA. paripUrNAMC ca dvAcatvArimCatkalpAMs tasya bhagavata AyuSpramANam abhUt. atha khalv Ananda sa dharmAkaro bhikSur yAs teSAm ekACIti- buddhakoTInayutaCatasahasrANAM buddhakSetraguNAlaMkAra- vyUhasaMpadas tAC ca sarvA ekabuddhakSetre parigRhya, bhagavato lokeCvarasya tathAgatasya pAdau CirasA vanditvA, pradakSiNIkRtya, tasya bhagavato 'ntikAt prAkrAmat. uttari ca paJcakalpAn buddhakSetraguNAlaMkAravyUhasaMpadam, P10 udAratarAMC ca praNItatarAMC ca, sarvaloke daCasu dikSv apracaritapUrvAM parigRhItavAn ; udAraM ca praNidhAnam akArSIt. iti hy Ananda yA tena bhagavatA lokeCvararAjena tathAgatena teSAm ekACItibuddhakSetrakoTInayutaCatasahasrANAM saMpattiH kathitA, tato 'tirekAny udArapraNItAprameyatarAM buddhakSetrasaMpattiM parigRhya, yena sa tathAgatas tenopasaMkramya, tasya bhagavataH pAdau CirasA vanditvaitad avocat : parigRhItA me bhagavan buddhakSetraguNAlaMkAra- vyUhasaMpad iti. evam ukte, Ananda, sa lokeCvararAjas tathAgatas taM bhikSum etad avocat : tena hi bhikSo bhASasva. anumodate tathAgataH. ayaM kAlo bhikSo, pramodaya parSadaM, harSaM janaya, siMhanAdaM nada, yaM CrutvA bodhisattvA mahAsattvA etarhy anAgate cAdhvany evaMrUpANi buddhakSetrasaMpattipraNidhAnAni parigRhISyanti. athAnanda sa dharmAkaro bhikSus tasyAM velAyAM taM bhagavantam etad avocat : tena hi CRNotu me bhagavAn, ye mama praNidhAnaviCeSAH, yathA me 'nuttarAM samyaksaMbodhim abhisaMbuddhasye. acintyaguNAlaMkAravyUhasamanvAgataM tad buddhakSetraM bhaviSyati : 1. sacen me bhagavaMs tasmin buddhakSetre nirayo vA, tiryagyonir vA, pretaviSayo vAsuro vA kAyo bhavet, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 2. sacen me bhagavaMs tatra buddhakSetre ye sattvAH P11 pratyAjAtA bhaveyus, te punas tataC cyutvA, nirayaM vA, tiryagyoniM vA, pretaviSayaM vAsuraM vA kAyaM prapateyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 3. sacen me bhagavaMs tatra buddhakSetre ye sattvAH pratyAjAtAs, te ca sarve naikavarNAH syur, yad idaM : suvarNavarNAH, mA tAvad aham anuttarAM samyaksaMbodhim abhisambudhyeyam. 4. sacen me bhagavaMs tasmin buddhakSetre devAnAM ca manuSyAnAM ca nAnAtvaM prajJayetAnyatra nAmasaMketa- saMvRtivyavahAramAtrA devA manuSyA iti saMkhyAgaNanAto, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 5. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAtAs te cet sarve na rddhivaCitA paramapAramitAprAptA bhaveyur, antaCa ekacittakSaNalavena buddhakSetrakoTIniyuta- CatasahasrAtikramaNatayApi, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 6. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAtA bhaveyus, te cet sarve na jAtismarA syur, antaCaH kalpakoTIniyutaCatasahasrAnusmaraNatayApi, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 7. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAyeraMs, te sarve na divyasya cakSuSo lAbhino bhaveyur, antaCo lokadhAtukoTInayutaCatasahasrAdarCanatayApi, mA P12 tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 8. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAyeraMs, te sarve na divyasya Crotrasya lAbhino bhaveyur, antaCo buddhakSetrakoTInayutaCatasahasrAd api yugapat saddharmaCravaNatayA, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 9. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAyeraMs, te sarve na paracittajJAnakovidA bhaveyur, antaCo buddhakSetrakoTInayutaCatasahasraparyApannAnAM sattvAnAM cittacaritraparijJAnatayA, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 10. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAyeraMs, teSAM kAcit parigrahasaMjJotpadyetAntaCaH svaCarIre 'pi, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 11. sacen me bhagavaMs tasmin buddhakSetre ye sattvAH pratyAjAyeraMs, te sarve na niyatAH syur, yad idaM : samyaktve yAvan mahAparinirvANAd, mA tAvad anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 12. sacen me bhagavaMs tasmin buddhakSetre 'nuttarAM samyaksaMbodhim abhisaMbuddhasya, kaCcid eva sattvaH CrAvakAnAM gaNAnAm adhigacched, antaCas trisAhasra- mahAsAhasraparyApannA api sarvasattvAH pratyekabuddhabhUtAH kalpakoTIniyutaCatasahasram api gaNayanto, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 13. sacen me bhagavann anuttarAM samyaksaMbodhim P13 abhisaMbuddhasya, tasmin buddhakSetre prAmANikI me prabhA bhaved, antaCo buddhakSetrakoTInayutaCatasahasrapramANenApi, mA tAvad aham anuttarAM samyaksaMbodhim abhi- saMbudhyeyam. 14. sacen me bhagavaMs tasmin buddhakSetre 'nuttarAM samyaksambodhim abhisaMbuddhasya bodhiprAptasya, sattvAnAM pramANIkRtyam AyuSpramAnaM bhaved, anyatra praNidhAnavaCena, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 15. sacen me bhagavan bodhiprAptasyAyuSpramANaM paryantIkRtyaM bhaved, antaCaH kalpakoTInayutaCatasahasragaNanayApi, mA tAvad aham anuttarAM samyaksaMbodhim abhi- saMbudhyeyam. 16. sacen me bhagavan bodhiprAptasya tasmin buddhakSetre sattvAnAm akuCalasya nAmadheyam api bhaven, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 17. sacen me bhagavan bodhiprAptasya, nAprameyeSu buddhakSetreSv aprameyAsaMkhyeyA buddhA bhagavato nAmadheyaM parikIrtayeyur, na varNaM bhASeran, na praCaMsAm abhyudIrayeyur, na samudIrayeyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 18. sacen me bhagavan bodhiprAptasya, ye sattvA anyeSu lokadhAtuSv anuttarAyAH samyaksaMbodheC cittam utpAdya, mama nAmadheyaM CrutvA, prasannacittA mAm anusmareyus, teSAM ced ahaM maraNakAlasamaye pratyupasthite bhikSusaMgha- parivRtaH puraskRto na puratas tiSTheyam, yad idaM : cittAvikSepatAyai, mA tAvad aham anuttarAM samyaksaMbodhim P14 abhisaMbudhyeyam. 19. sacen me bhagavan bodhiprAptasyAprameyAsaMkhyeyeSu buddhakSetreSu ye sattvAH mama nAmadheyaM CrutvA, tatra buddhakSetre cittaM preSayeyur, upapattaye kuCalamUlAni ca pariNAmayeyus, te ca tatra buddhakSetre nopapadyeran, antaCo daCabhiC cittotpAdaparivartaiH, sthApayitvAnantaryakAriNaH saddharmapratikSepAvaraNAvRtAMC ca sattvAn, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 20. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre bodhisattvAH pratyAjAyeran, te sarve na dvAtriMCatA mahApuruSalakSaNaiH samanvAgatA bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 21. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye sattvAH pratyAjAtA bhaveyus, te sarve naikajAtibaddhAH syur anuttarAyAM samyaksaMbodhau, sthApayitvA praNidhAnaviCeSAMs teSAm eva bodhisattvAnAM mahAsattvAnAM, mahA- saMnAhasaMnaddhAnAM, sarvalokArthasaMnaddhAnAM, sarva- lokArthAbhiyuktAnAM, sarvalokaparinirvApitAbhiyuktAnAM, sarvalokadhAtuSu bodhisattvacaryAM caritukAmAnAM, sarva- buddhAn satkartukAmAnAM, gaGgAnadIvAlukasamAn sattvAn anuttarAyAM samyaksaMbodhau pratiSThApakAnAM, bhUyaC cottari- caryAbhimukhAnAM samantabhadracaryAniyatAnAM, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 22. sacen me bhagavan bodhiprAptasya, tad-buddhakSetre P15 ye bodhisattvAH pratyAjAtA bhaveyus, te sarva ekapurobhaktenAnyAni buddhakSetrANi gatvA, bahUni buddhaCatAni, bahUni buddhasahasrANi, bahUni buddhaCatasahasrANi, bahvIr buddhakoTIr, yAvad bahUni buddhakoTIniyutaCatasahasrANi, nopatiSTheran sarvasukhopadhAnair, yad idaM : buddhAnubhAvena, mA tAvad aham anuttarAM samyaksaMbodhim abhisaM- budhyeyam. 23. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye bodhisattvA yathArUpair AkArair AkAMkSeyuH kuSalamUlAny avalopituM, yad idaM : suvarNena vA, rajatena vA, maNimuktAvaiDUryaCaGkhaCilApravADasphaTikamusAlagalvAlohita- muktACmagarbhAdibhir vAnyatamAnyatamaiH sarvaratnair vA, sarvapuSpagandhamAlyavilepanacUrNacIvaracchatra- dhvajapatAkApradIpair vA, sarvanRtyagItavAdyair vA, teSAM cet tathArUpA AkArAH sahacittotpAdAn na prAdur bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 24. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye sattvAH pratyAjAtA bhaveyus, te sarve na sarvajJatAsahagatAM dharmAM kathAm kathayeyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 25. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre bodhisattvAnAm evaM cittam utpAdyeta, yan nv ihaiva vayaM lokadhAtau sthitvAprameyAsaMkhyeyeSu buddhakSetreSu buddhAn bhagavataH satkuryAmo gurukuryAmo mAnayemaH P16 pUjayemaH, yad idaM : cIvarapiNDapAtaCayanAsanaglAna- pratyayabhaiSajyapariSkAraiH puSpadhUpagandhamAlyavilepana- cUrNacIvaracchatradhvajapatAkAbhir nAnAvidhanRttagItavAdita- ratnavarSair iti, teSAM cet te buddhA bhagavantaH sahacittotpAdAn tan na pratigRhNIyur, yad idam : anukampAm upAdAya, mA tAvad aham anuttarAM samyaksaMbodhim abhisaM- budhyeyam. 26. sacen me bhagavan bodhiprAptasya, tad-buddhakSetre ye bodhisattvAH pratyAjAtA bhaveyus, te sarve na nArAyaNa- vajrasaMhananAtmabhAvasthAmapratilabdhA bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 27. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre kaCcit sattvo 'laMkArasya varNaparyantam anugRhNIyAd, antaCo na divyenApi cakSuSaivaMvarNam evaMvibhUtir iti buddhakSetram iti nAnAvarNatAM saMjAnIyAn, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 28. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre yaH sarvaparIttakuCalamUlo bodhisattvaH sa SoDaCayojana- Catocchritam udAravarNabodhivRkSaM na saMjAnIyAn, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 29. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre P17 kasyacit sattvasyoddeCo vA svAdhyAyo vA kartavyaH syAn, na te sarve pratisaMvitprAptA bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 30. sacen me bhagavan bodhiprAptasya, naivaMprabhAsvaraM tad buddhakSetraM bhaved, yatra samantAd aprame- yAsaMkhyeyAcintyAtulyAparimANAni buddhakSetrANi saMdRCyeran, tad yathApi nAma suparimRSTa AdarCamaNDale mukhamaNDalaM, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 31. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre dharaNitalam upAdAya, yAvad antarIkSAd, devamanSyavi- SayAtikrAntasyAbhijAtasya dhUpasya tathAgatasya bodhisattvasya pUjA pratyahaM sarvaratnamayAni nAnAsurabhigandhaghaTikACata- sahasrANi sadA nirdhUpitAny eva na syur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 32. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre na sadAbhipraviSTAny eva sugandhinAnAratnapuSpavarSANi, sadA pravAditAC ca manojJasvarA vAdyameghA na syur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhye- yam. 33. sacen me bhagavan bodhiprAptasya, ye sattvA apra- meyAsaMkhyeyAcintyAtulyeSu lokadhAtuSv AbhayA sphuTA bhaveyus, te sarve na devamanuSyasamatikrAntena sukhena samanvAgatA P18 bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 34. sacen me bhagavan bodhiprAptasya, samantAc cApra- meyAsaMkhyeyAcintyAtulyAparimANeSu buddhakSetreSu bodhisattvA mama nAmAdheyaM CrutvA, tac-chravaNasahagatena kuCalamUlena jAtivyavRttAH santo, na dhAraNIpratilabdhA bhaveyur, yAvad bodhimaNDaparyantam iti, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 35. sacen me bhagavan bodhiprAptasya, samantAd aprame- yAsaMkhyeyAcintyAtulyAparimAneSu buddhakSetreSu yAH striyo mama nAmadheyaM CrutvA, prasAdaM saMjanayeyur, bodhicittaM cotpAdayeyuH, strIbhAvaM ca vijugupsyeran, jAtivyativRttAH samAnAH saced dvitIyaM strIbhAvaM pratilabheran, mA tAvad aham anuttarAM samyaksaMbodhim abhisaM- budhyeyam. 36. sacen me bhagavan bodhiprAptasya, samantAd daCasu dikSv aprameyAsaMkhyeyAcintyAtulyAparimANeSu buddhakSetreSu ye bodhisattvA mama nAmadheyaM CrutvA, praNipatya paJcamaNDalanamaskAreNa vandiSyante, te bodhisattvacaryAM caranto, na sadevakena lokena namasA satkRtyeran, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 37. sacen me bhagavan bodhiprAptasya, kasyacid bodhisattvasya cIvaradhAvanaCoSaNasIvanarajanakarma kartavyaM bhaven, P19 na navanavAbhijAtacIvararatnaiH prAvRtam evAtmAnaM saMjAnIyuH, sahacittotpAdAt tathAgatasyAjJAnujJAtair, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 38. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre sahotpannAH sattvA naivaMvidhaM sukhaM pratilabheraMs, tad yathApi nAma niSparidAhasyArhato bhikSos tRtIyadhyAna- samApannasya, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 39. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye bodhisattvAH pratyajAtAs, te yathArUpaM buddhakSetra- guNAlaMkAravyUham AkAMkSeyus, tathArUpaM nAnA- ratnavRkSebhyo na saMjAnIyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 40. sacen me bhagavan bodhiprAptasya, taM mama nAmadheyaM CrutvAnyabuddhakSetropapannA bodhisattvA indriyabalavaikalpaM nirgaccheyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 41. sacen me bhagavan bodhiprAptasya, tad-anyabuddhakSetra- sthA bodhisattvA mama nAmadheyaM CrutvA, sahaCravaNAn na suvibhaktavatIM nAma samAdhiM pratilabheran, yatra samAdhau sthitvA bodhisattvA ekakSaNavyatihAreNAprameyA- saMkhyeyAcintyAtulyAparimANAn buddhAn bhagavataH paCyanti, sa caiSAM samAdhir antarA vipranaCyen, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. P20 42. sacen me bhagavan bodhiprAptasya, mama nAmadheyaM CrutvA, tac-chravaNasahagatena kuCalamUlena sattvA nAbhijAtakulopapattiM pratilabheran, yAvad bodhimaNDa- paryantaM, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 43. sacen me bhagavan bodhiprAptasya, tad-anyeSu buddhakSetreSu ye sattvA mama nAmadheyaM CrutvA, tac-chravaNa- sahagatena kuCalamUlena yAvad bodhiparyantaM na sarve bodhisattvacaryAyAM prItiprAmodyakuCalamUlasamavadhAna- gatA bhaveyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 44. sacen me bhagavan bodhiprAptasya, sahanAmadheya- CravaNAt tad-anyeSu lokadhAtuSu bodhisattvA na samantAnugataM nAma samAdhiM pratilabheran, yatra sthitvA bodhisattvA ekakSaNavyatihAreNAprameyAsaMkhyeyAcintyAparimANAn buddhAn bhagavataH satkurvanti, sa caiSAM samAdhir antarAd vipranaCyed, yAvad bodhimaNDaparyantaM, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 45. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye bodhisattvAH pratyAjAtA bhaveyus, te yathArUpAM dharmadeCanAm AkAMkSeyuH, Crotum tathArupAM sahacittotpAdAn P21 na CRNuyur, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam 46. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre tad-anyeSu buddhakSetreSu ye bodhisattvA mama nAmadheyaM CRNuyur, yas te sahanAmadheyaCravaNAn nAvaivarttikA bhaveyur anuttarAyAH samyaksaMbodher, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. 47. sacen me bhagavan bodhiprAptasya, tatra buddhakSetre ye bodhisattvA mama nAmadheyaM CRNuyus, te sahanAmadheya- CravaNAn na prathamadvitIyatRtIyAH kSAntIH pratilabheran, nAvaivarttiko bhaved buddhadharmebhyo, mA tAvad aham anuttarAM samyaksaMbodhim abhisaMbudhyeyam. atha khalv Ananda sa dharmAkaro bhikSur imAn evaMrUpAn praNidhAnaviCeSAn nirdiCya, tasyAM velAyAM buddhAnubhAvenemA gAthA abhASata : saci mi imi viCiSTa naikarUpA varapraNidhAna siyA khu bodhiprApte, ma ahu siya narendra sattvasAro, daCabaladhAri atulyadakSiNIyaH (1) saci mi siya na kSetra evarUpaM bahu adhanAna prabhUta divyacitraM, sukhi na narakamaya duHkhaprApto, ma ahu siyA ratano narANa rAjA. (2) saci mi upagatasya bodhimaNDaM, daCadiCi pravraji nAmadheyu kSipraM P22 pRthu bahava anantabuddhakSetrAM, ma ahu siyA balaprAptu lokanAtha. (3) saci khu ahu rameya kAmabhogAM, smRtimatigatiyA vihInu santaH, atulaCiva sameyamANa bodhi, ma ahu siyA balaprAptu CAstu loke. (4) vipulaprabha atulyananta nAthA diCi vidiCi sphuri sarvabuddhakSetrAM, rAga praCami praCamiya sarvadoSamohAM, narakagatismi praCAmi dhUmaketuM. (5) jAniya suruciraM viCAlanetraM, vidhuniya sarvanarANa andhakAram, apaniya suna akSaNAn aCeSAn, upaniya svargapathAn anantatejA. (6) na tapati nabha candrasUrya-AbhA maNigaNa agniprabhA va devatAnAM, abhibhavati narendra-Abha sarvAn purimacariM pariCuddha AcaritvA. (7) puruSavaru nidhAna duHkhitAnAM, diCi vidiCAsu na asti evarUpA. kuCalaCatasahasra sarva pUrNA, parSagato nadi buddhasiMhanadaM. (8) purimajina svayaMbhu satkaritvA, vratatapakoTi caritva aprameyAM, pravara vara samesti jJAnaskandhaM, praNidhibalaM paripUrNa sattvasAro. (9) P23 yathA bhagavan asaGgajJAnadarCI, trividha prajAnati saMskRtaM narendraH. aham api siya tulyadakSiNIyo, viduH pravaro naranAyako narANAM. (10) saci mi ayu narendra evarUpA praNidhi samRdhyati bodhi prApuNitvA, calatu ayu sahasralokadhAtUM kusumu pravarSa nabhAtu devasaMghAn. (11) pracalita vasudhA pravarSi puSpAH, tUryaCatA gagane tha saMpraNeduH. divyaruciracandanasya cUrNA, abhikiri caiva bhaviSyi loki buddha, iti. (12) evaMrUpayAnanda praNidhisaMpadA sa dharmAkaro bhikSur bodhisattvo mahAsattvaH samanvAgato 'bhUt. evaMrUpayA cAnanda praNidhisaMpadA alpakA bodhisattvAH samanvAgatAH. alpakAnAM caivaMrUpANAM praNidhInAM loke prAdurbhAvo bhavati, parIttAnAM na punaH sarvaCo nAsti. sa khalu punar Ananda dharmAkaro bhikSus tasya bhagavato lokeCvararAjasya tathAgatasya purataH, sadevakasya lokasya samArakasya sabrahmakasya saCramaNabrAhmaNikAyAH prajAyAH sadevamAnuSAsurAyAH purata, imAn evaMrUpAn praNidhiviCeSAn nirdiCya, yathAbhUtaM pratijJApratipattisthito 'bhUt. sa imAm evaMrUpAM buddhakSetrapariCuddhiM buddhakSetra- mAhAtmyaM buddhakSetrodAratAM samudAnayan, bodhisattvacaryAM caran, aprameyAsaMkhyeyAcintyAtulyAmApyAparimANAnabhilApyAni P24 varSakoTInayutACatasahasrANi na jAtu kAmavyApAdavihiMsAvitarkA vitarkitavAn, na jAtu kAmavyApAda- vihiMsAsaMjJA utpAditavAn, na jAtu rUpaCabdagandharasa- spraSTavyasaMjJA utpAditavAn. sa daharo manohara eva surato 'bhUt ; sukhasaMvAso, 'dhivAsanajAtIyaH, subharaH, supoSo, 'lpecchasaMtuSTaH, pravivikto, 'duSTo, 'mUDho, 'vaGko, 'jihmo, 'Catho, 'mAyAvI, sukhilo, madhuraH, priyAlApo, nityAbhiyuktaH CukladharmaparyeSTau ; anikSiptadhuraH, sarvasattvAnAm arthAya mahApraNidhAnaM samudAnItavAn ; buddhadharma- saMghAcAryopAdhyAyakalyANamitrasagauravo ; nityasaMnaddho bodhisattvacaryAyAm ; Arjavo, mArdavo, 'kuhako, nilapako, guNavAn, pUrvaMgamaH sarvasattvakuCaladharmasamAdApanatAyai ; CUnyatAnimittApraNihitAnabhisaMskArAnutpAdavihAravihArI ; nirmANaH svArakSitavAkyaC cAbhUt. bodhisattvacaryAM caran, sa yad vAkkarmotsRSTam, AtmaparobhayaM vyAvAdhAya saMvartate ; tathAvidhaM tyaktvA yad vAkkarma svaparobhaye hitasukhasaMvartakaM, tad evAbhiprayuktavAn. evaM ca saMprajAno 'bhUt. yad grAmanagara- nigamajanapadarASTrarAjadhAnISv avataran, na jAtu rUpaCabda- gandharasaspraSTavyadharmeNa nIto 'bhUt. apratihataH sa bodhisattvacaryAM caran, svayaM ca dAnapAramitAyAm acarat ; parAMC ca tatraiva samAdApitavAn. svayaM ca CIlakSAntivIrya- dhyAnaprajJApAramitAsv acarat ; parAMC ca tatraiva samAdApitavAn. tathArUpANi ca kuCalamUlAni samudAnItavAn. yaiH samanvAgato yatra yatropapadyate, tatra tatrAsyAnekAni nidhana- P25 koTInayutaCatasahasrANi dharaNyAH prAdurbhavanti. tena bodhisattvacaryAM caratA, tAvad aprameyAsaMkhyeyAni sattvakoTIniyutaCatasahasrANy anuttarAyAM samyaksaMbodhau pratiSThApitAni, yeSAM na sukaro vAkkarmaNA paryanto 'dhigantum ; tAvad aprameyAsaMkhyeyA buddhA bhagavantaH satkRtA gurukRtA mAnitAH pUjitAC, cIvarapiNDapAta- CayanAsanaglAnapratyayabhaiSajyapariSkAraiH sarvasukhopadhAnaiH sparCavihAraiC ca pratipAditAH ; yAvantaH sattvAH CreSThigRhapatyAmAtyakSatriyabrAhmaNamahACAlakuleSu pratiSThApitAs, teSAM na sukaro vAkkarmanirdeCena paryanto 'dhigantum ; evaM jAmbUdvIpeCvaratve pratiSThApitAC, cakravartitve lokapAlatve Cakratve suyAmatve saMtuSitatve sunirmitatve vaCavartitve devarAjatve mahAbrAhmatve ca pratiSThApitAH ; tAvad aprameyAsaMkhyeyA buddhA bhagavantaH satkRtA gurukRtA mAnitAH pUjitA, dharmacakrapravartanArthaM cAdhiSThAs, teSAM na sukaro vAkkarmanirdeCena paryanto 'dhi- gantum. sa evaMrUpaM kuCalaM samudAnIyaM, yad asya bodhisattvacaryAC carato, 'prameyAsaMkhyeyAcintyAtulyAmApyAparimANAnabhilApyAni kalpakoTInayutaCatasahasrANi surabhidivyAtikrAnta- candanagandho mukhAt pravAti sma ; sarvaromakUpebhya utpalagandho vAti sma ; sarvalokAbhirUpaC cAbhUt, prAsAdiko, darCanIyaH, paramaCubhavarNapuSkalatayA samanvAgataH. lakSaNAnuvyaJjanasamalaMkRtenAtmabhAvena tasya sarvaratnAlaMkArAH, sarvavastracIvarAbhinirhArAH, sarvapuSpa- dhUpagandhamAlyavilepanacchatradhvajapatAkAbhinirhArAH, P26 sarvavAdyasaMgItyabhinirhArAC ca sarvaromakUpebhyaH pANitalAbhyAM ca niCcaranti sma. sarvAnnapAnakhAdyabhojyalehya- rasAbhinirhArAH sarvopabhogaparibhogAbhinirhArAC ca pANitalAbhyAM prasyandantaH prAdurbhavanti. iti hi sarva- pariSkAravaCitApAramiprAptaH sa Ananda dharmAkaro bhikSur abhUt, pUrvaM bodhicaryAC caran. evam ukte, AyuSmAn Anando bhagavantam etad avocat : kiM punar bhagavan sa dharmAkaro bodhisattvo mahAsattvo 'nuttarAM samyaksaMbodhim abhisaMbudhyAtItaH parinirvRta, utAho 'nabhisaMbuddho, 'tha pratyutpanno 'bhisaMbuddha, etarhi tiSThati dhriyate yApayati, dharmaM ca deCayati. bhagavAn Aha : na khalu punar Ananda sa tathAgato 'tIto, nAnAgataH. api tv eSa sa tathAgato 'nuttarAM samyaksaMbodhim abhisaMbuddha, etarhi tiSThati dhriyate yApayati, dharmaM ca deCayati. paCcimAyAM diCItaH koTInayutaCatasahasratame buddhakSetre sukhAvatyAM lokadhAtAv amitAbho nAma tathAgato 'rhan samyaksaMbuddho, 'parimANair bodhisattvaiH parivRtaH puraskRto, 'nantaiH CrAvakair anantyA buddhakSetra- saMpadA samanvAgataH. amitA cAsya prabhA, yasyA na sukaraM prAmANaM paryanto vAdhigantum ; iyanti buddhakSetrANi, iyanti buddhakSetraCatAni, iyanti buddhakSetrasahasrANi, iyanti buddhakSetraCatasahasrANi, iyanti buddhakSetrakoTI, iyanti buddhakSetrakoTICatAni, iyanti buddhakSetra- koTIsahasrANi, iyanti buddhakSetrakoTICatasahasrANi, iyanti buddhakSetra- koTInayutaCatasahasrAni sphuritvA tiSThantIti. api tv P27 khalv Ananda saMkSiptena pUrvasyAM diCi gaGgAnadIvAlikAsamAni buddhakSetrakoTInayutaCatasahasrANi tayA tasya bhagavato 'mitAbhasya tathAgatasya prabhayA sadA sphuTAni. evaM dakSiNapaCcimottarAsu dikSv adha Urdhvam anuvidikSv ekaikasyAM diCi samantAd gaGgAnadIvAlikAsamAni buddhakSetra- koTInayutaCatasahasrANi tasya bhagavato 'mitAbhasya tathAgatasya tayA prabhayA sadA sphuTAni, sthApayitvA buddhAn bhagavataH pUrvapraNidhAnAdhiSThAnena ye vyoma- prabhayaikadvitricatuHpaJcadaCaviMCatitriMCaccatvAriMCadyojana- prabhayA, yojanaCataprabhayA, yojanasahasraprabhayA, yojana- CatasahasraprabhayA, yAvad anekayojanakoTInayutaCatasahasra- prabhayA, yAval lokaM spharitvA tiSThanti. nAsty AnandopamopanyAso, yena CakyaM tasyAmitAbhasya tathAgatasya prabhayAH pramANam udgRhitum. tad anenAnanda paryAyeNa sa tathAgato 'mitAbha ity ucyate ; amitaprabho, 'mitaprabhAso, 'samAptaprabho, 'saNgaprabho, 'pratihataprabho, nityotsRSTaprabho, divyamaNiprabho, 'pratihata- raCmirAjaprabho, raJjanIyaprabhaH, premaNIyaprabhaH, prAmodanIya- prabhaH, prahlAdanIyaprabha, ullokanIyaprabho, nibandhanIya- prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhUyanarendrAsurendra- prabho, 'bhibhUyacandrasUryajihmIkaraNaprabho, 'bhibhUyalokapAlaCakrabrahmaCuddhAvAsamaheCvarasarvadeva- jihmIkaraNaprabhaH, sarvaprabhApAragata ity ucyate. sA cAsya prabhA vimalA, vipulA, kAyasukhasaMjananI, cittaudbilyakaraNI, devAsuranAgayakSagandharvagaruDamahoraga- kinnaramanuSyAmanuSyANAM prItiprAmodyasukhakaraNI, kuCalACayAnAM kalyalaghugativicakSaNabuddhiprAmodyakaraNy P28 anyeSv api anantAparyanteSu buddhakSetreSu. anena cAnanda paryAyeNa tathAgataH paripUrNaM kalpaM bhASeta, tasyAmitAbhasya tathAgatasya nAmakarmopAdAya prabhAm Arabhya, na ca Cakto guNaparyanto 'dhigantuM tasyAH prabhAyAH. na ca tathAgatasya vaiCAradyopacchedo bhavet. tat kasya hetoH. ubhayam apy etad AnandAprameyam asaMkhyeyam acintyAparyantam, yad idaM tasya bhagavato prabhAguNavibhUtis tathAgatasya cAnuttaraM prajJApratibhAnam. tasya khalu punar AnandAmitAbhasya tathAgatasyAprameyaH CrAvakasaMgho, yasya na sukaraM pramANam udgRhItum ; iyatyaH CrAvakakoTya, iyanti CrAvakakoTICatAni, iyanti CrAvaka- koTIsahasrANi, iyanti CrAvakakoTICatasahasrANi, iyanti kaGkarANi, iyanti biMbarANi, iyanti nayutAni, iyanty ayutAni, iyanti akSobhyANi, iyantyo vivAhA, iyanti CrotAMsi, iyantyo jAyA, iyanty aprameNeyANi, iyanty asaMkhyeyAni, iyanty agaNyAni, iyanty atulyANi, iyanty acintyAnIti. tad yathAnanda maudgalyAyano bhikSur RddhivaCitAprAptaH sa AkAMkSan trisAhasramahAsAhasralokadhAtau yAvanti tArArUpANi tAni sarvANy ekarAtriM divena gaNayed, evaMrUpAnAM ca rddhimatAM koTInayutaCatasahasraM bhavet, te varSakoTI- nayutaCatasahasram ananyakarmaNo 'mitAbhasya tathAgatasya prathamaM CrAvakasannipAtaM gaNayeyus, tair gaNayadbhiH Catatamo 'pi bhAgo na gaNito bhavet ; sahasratamo 'pi, Catasahasratamo 'pi, yAvat kalAm apy, upamAm apy, upaniCAm api, na gaNito bhavet. tad yathAnanda mahAsamudrAc caturaCItiyojanasahasrANy Avedhena tiryag aprameyAt, kaCcid eva puruSaH CatadhAbhinnayA P29 vAlAgrakoTyaikam udakabindum abhyutkSipet, tat kiM manyase, Ananda, katamo bahutaro, yo vA CatadhAbhinnayA vAlAgrakoTyAbhyutkSipta eka udakabindur, yo vA mahAsamudre 'pskandho 'vaCiSTa iti. Aha : yojanasahasram api tAvad bhagavan mahAsamudrasya parIttaM bhavet. kim aGga punar, yaH CatadhAbhinnayA vAlAgrakoTyAbhyutkSipta eka udakabinduH. bhagavAn Aha : tad yathA sa eka udakabindur ; iyantaH sa prathamasannipAto 'bhUt, tair maudgalyAyanasadRCair bhikSubhir gaNayadbhis tena varSakoTInayutaCatasahasreNa gaNitaM bhaved, yathA mahAsamudre 'pskandho 'vaCiSTa, evam agaNitaM draSTavyam. kaH punar vAdo dvitIyatRtIyAdInAM CrAvakasannipAtAdInAm. evam anantAparyantas tasya bhagavataH CrAvakasaMgho, yo 'prameyAsaMkhyeya ity eva saMkhyAM gacchanti. aparimitaM cAnanda tasya bhagavato 'mitAbhasya tathAgatasyAyuSpramANaM, yasya na sukaraM pramANam adhigantum ; iyanti vA kalpA, iyanti vA kalpaCatAni, iyanti vA kalpasahasrANi, iyanti vA kalpaCatasahasrANi, iyatyo vA kalpakoTya, iyanti vA kalpakoTICatAni, iyanti vA kalpakoTIsahasrANi, iyanti vA kalpakoTI- CatasahasrANi, iyanti vA kalpakoTInayutaCatasahasrANIti. atha tarhy AnandAparimitam eva tasya bhagavata AyuSpramANam aparyantam. tena sa tathAgato 'mitAyur ity ucyate. yathA cAnandeha lokadhAtau kalpasaMkhyA kalpagaNanA prajJaptikasaMketas, tathA sAMprataM daCakalpAs tasya bhagavato 'mitAyuSas tathAgatasyotpannasyAnuttarAM samyaksaMbodhim P30 abhisaMbuddhasya. tasya khalu punar Ananda bhagavato 'mitAbhasya sukhAvatI nAma lokadhAtur, RddhA ca, sphItA ca, kSemA ca, subhikSA ca, ramaNIyA ca, bahudevamanuSyAkIrNA ca. tatra khalv apy Ananda lokadhAtau na nirayAH santi, na tiryagyonir, na pretaviSayo, nAsurAH kAyA, nAkSaNopapattayaH ; na ca tAni ratnAni loke pracaranti, yAni sukhAvatyAM lokadhAtau saMvidyante. sA khalv Ananda sukhAvatI lokadhAtuH surabhinAnAgandhasamIritA, nAnApuSpaphalasamRddhA, ratnavRkSasamalaMkRtA, tathAgatAbhinirmitamanojJasvaranAnAdvijasaMghaniSevitA. te cAnanda ratnavRkSA nAnAvarNA, anekavarNA, anekaCata- sahasravarNAH : santi tatra ratnavRkSAH suvarNavarNAH suvarNa- mayAH ; santi rUpyavarNA rUpyamayAH ; santi vaiDUryavarNA vaiDUryamayAH ; santi sphaTikavarNAH sphaTikamayAH ; santi musAragalvavarNA musAragalvamayAH ; santi lohitamuktAvarNA lohitamuktAmayAH ; santy aCmagarbhavarNA aCmagarbhamayAH. santi kecid dvayo ratnavRkSayoH suvarNasya rUpyasya ca. santi trayANAM ratnAnAM suvarNasya rUpyasya vaiDUryasya ca. santi caturNAM suvarNasya rUpyasya vaiDUryasya sphaTikasya ca. santi paJcAnAM suvarNasya rUpyasya vaiDUryasya sphaTikasya musAragalvasya ca. santi SaNNAM suvarNasya rUpyasya vaiDUryasya sphaTikasya musAragalvasya lohitamuktAyAC ca. santi saptAnAM ratnAnAM suvarNasya rUpyasya vaiDUryasya sphaTikasya musAlagalvasya lohitamuktAyA, aCmagarbhasya ca saptamasya. P31 tatrAnanda sauvarNANAM vRkSANAM suvarNamayAni mUla- skandhaviTapaCAkhApattrapuSpAni phalAni raupyamayAni ; raupyamayAnAM vRkSANAM rUpyamayAny eva mUlaskandhaviTapa- CAkhApattrapuSpAni phalAni vaiDUryamayAni ; vaiDUryamayAnAM vRkSAnAM vaiDUryamayAni mUlaskandhaviTapaCAkhApattra- puSpANi phalAni sphaTikamayAni ; sphaTikamayAnAM vRkSANAM sphaTikamayAny eva mUlaskandhaviTapaCAkhApattra- puSpANi phalAni musAragalvamayAni ; musAragalvamayAnAM vRkSANAM musAragalvamayAny eva mUlaskandhaviTapaCAkhA- pattrapuSpANi phalAni lohitamuktAmayAni ; lohitamuktAmayAnAM vRkSANAM lohitamuktAmayAny eva mUlaskandhaviTapaCAkhA- pattrapuSpANi phalAny aCmagarbhamayANi ; aCmagarbha- mayANAM vRkSAnAm aCmagarbhamayANy eva mUlaskandhaviTapa- CAkhApattrapuSpANi phalAni suvarNamayAni. keSAMcid Ananda vRkSANAM suvarNamayAni mUlAni, raupyamayAH skandhA, vaiDUryamayA viTapAH, sphaTikamayAH CAkhA, musAragalvamayAni pattrANi, lohitamuktAmayAni puSpANy, aCmagarbhamayANi phalAni ; keSAMcid Ananda vRkSANAM rUpyamayAni mUlAni, vaiDUryamayAH skandhAH, sphaTikamayA viTapA, musAragalvamayAH CAkhA, lohitamuktAmayAni pattrANy, aCmagarbhamayANi puSpANi, suvarNamayAni phalAni ; keSAMcid Ananda vRkSANAM vaiDUryamayAni mUlAni, sphaTikamayAH skandhA, musAragalvamayA viTapA, lohitamuktAmayAH CAkhA, aCmagarbhamayANi pattrANi, suvarNamayAni puSpANi, raupyamayAni phalAni ; keSAMcid Ananda vRkSANAM P32 sphaTikamayAni mUlAni, musAragalvamayAH skandhA, lohitamuktAmayA viTapA, aCmagarbhamayAH CAkhAH, suvarNamayAni pattrANi, raupyamayAni puSpANi, vaiDUryamayAni phalAni ; keSAMcid Ananda vRkSAnAM musAragalvamayAni mUlAni, lohita- muktAmayAH skandhA, aCmagarbhamayA viTapAH, suvarNa- mayAH CAkhA, raupyamayAni pattrANi, vaiDUryamayAni puSpANi, sphaTikamayAni phalAni ; keSAMcid Ananda vRkSANAM lohitamuktAmayAni mUlAny, aCmagarbhamayAH skandhAH, suvarNamayA viTapA, raupyamayA CAkhA, vaiDUryamayANi pattrANi, sphaTikamayAni puSpANi, musAragalvamayAni phalAni ; keSAMcid Ananda vRkSANAm aCmagarbhamayAni mUlAni, suvarNamayAH skandhA, raupyamayA viTapA, vaiDUryamayAH CAkhAH, sphaTikamayAni pattrAni, musAragalvamayAni puSpANi, lohitamuktAmayAni phalAni ; keSAMcid Ananda vRkSANAM saptaratnamayAni mUlAni, saptaratnamayAH skandhAH, saptaratnamayA viTapAH, saptaratnamayAH CAkhAH, saptaratnamayAni pattrANi, saptaratnamayAni puSpAni, saptaratnamayAni phalAni. sarveSAM cAnanda teSAM vRkSANAM mUlaskandhaviTapaCAkhA- pattrapuSpaphalAni mRdUni sukhasaMsparCAni sugandhIni ; vAtena preritAnAM ca teSAM valgumanojJanirghoSo niCcaraty, asecanako 'pratikUlaH CravaNAya. evaMrUpair Ananda saptaratnamayair vRkSaiH saMtataM tad buddhakSetraM samantAc ca kadalIstambhaiH saptaratnamayai ratnatAlapaNktibhiC cAnuparikSiptaM, sarvataC ca hemajAlapraticchannaM, P33 samantataC ca saptaratnamayaiH padmaiH saMcchannaM. santi tatra padmAny ardhayojanapramANAni, santi yojanapramANAni, santi dvitricatuHpaJcayojanapramANAni, santi yAvad daCayojanapramANAni. sarvataC ca ratnapadmAt SaTtriMCadraCmikoTIsahasrANi niCcaranti. sarvataC ca raCmimukhAt SaTtriMCadbuddhakoTIsahasrANi niCcaranti ; suvarNa- varNaiH kAyair dvAtriMCan mahApuruSalakSaNadharair, yAni pUrvasyAM diCy aprameyAsaMkhyeyAsu lokadhAtuSu gatvA, sattvebhyo dharmaM deCayanti. evaM dakSiNapaCcimottarAsu dikSv adha Urdhvam anuvidikSu cAnAvaraNe loke 'prameyAsaMkhyeyAMl lokadhAtUn gatvA, sattvebhyo dharmaM deCayanti. tasmin khalu punar Ananda buddhakSetre sarvaCaH kAlaparvatA na santi, sarvato ratnaparvatAH. sarvaCaH sumeravaH parvatarAjAnaH, sarvaCaC cakravADamahAcakravADAH parvata- rAjAno, mahAsamudrAC ca na santi. samantAc ca tad buddhakSetraM samaM ramaNIyaM pANitalajAtaM nAnAvidha- ratnasaMnicitabhUmibhAgam. evam ukta AyuSmAn Anando bhagavantam etad avocat : ye punas te bhagavaMC cAturmahArAjakAyikA devAH sumerupArCva- nivAsinas trAyastriMCA vA sumerumUrdhni nivAsinas, te kutra pratiSThitAH. bhagavAn Aha : tat kiM manyase, Ananda, ye ta iha sumeroH parvatarAjasyopari yAmA devAs, tuSitA devA, nirmANaratayo devAH, paranirmitavaCavartino devA, brahmakAyikA devA, brahmapurohitA devA, mahAbrahmaNo P34 devA, yAvad akaniSThA devAH, kutra te pratiSThitA iti. Aha : acintyo bhagavan karmANAM vipAkaH, karmAbhisaMskAraH. bhagavAn Aha : labdhas tvayAnandehAcintyaH karmANAM vipAkaH, karmAbhisaMskAro ; na punar buddhAnAM bhagavatAm acintyaM buddhAdhiSThAnam. kRtapuNyAnAM ca sattvAnAm avaropitakuCalamUlAnAM tatrAcintyA puNyA vibhUtiH. Aha : na me 'tra bhagavan kAcit kAMkSA vA, vimatir vA, vicikitsA vA. api tu khalv aham anAgatAnAM sattvAnAM kAMkSAvimativicikitsAM nirghAtAya tathAgatam etam arthaM paripRcchAmi. bhagavAn Aha : sAdhu sAdhv AnandaivaM te karaNIyam. tasyAM khalv Ananda sukhAvatyAM lokadhAtau nAnAprakArA nadyaH pravahanti. santi tatra mahAnadyo yojanavistArAH. santi yAvad viMCatitriMCaticatvAriMCatpaJcACad, yAvad yojana- CatasahasravistArAH, dvAdaCayojanAvedhAH ; sarvAC ca nadyaH sukhavAhinyo, nAnAsurabhigandhavArivAhinyo, nAnAratnaluDitapuSpasaMghAtavAhinyo, nAnAmadhurasvaranirghoSAH. tAsAM cAnanda koTICatasahasrAGgasaMprayuktasya divyasaGgItisaMmUrcchitasya tUryasya kuCalaiH saMpravAditasya, tAvan manojJanirghoSo niCcarati. yathArUpas tAsAM mahA- nadInAM nirghoSo niCcarati, gambhIra, AjJeyo, vijJeyo, 'nelaH karNasukho hRdayaMgamaH, premaNIyo, valgumanojJo, 'secanako 'pratikUlaH, CravaNIyo, 'cintyaCAntam anAtmeti sukhaCravaNIyo, P35 yas teSAM sattvAnAM CrotrendriyAnAM bhAsam Agacchanti. tAsAM khalu punar Ananda mahAnadInAm ubhayatas tIrANi nAnAgandhavRkSaiH saMtatAni, yebhyo nAnACAkhApattra- puSpamaJjaryo 'valaMbante. tatra ye sattvAs tesu nadItIreSv AkAMkSanti, divyAM nirAmiSAM ratikrIDAM cAnubhavituM, teSAM tatra nadISv avatIrNAnAM AkAMkSatAM gulphamAtraM vAri saMtiSThante ; AkAMkSatAM jAnumAtraM kaTImAtraM kakSamAtram, AkAMkSatAM kaNThamAtraM vAri saMtiSThante ; divyAC ca ratayaH prAdurbhavanti. tatra ye sattvA AkAMkSanti : CItaM vAri bhavatv iti, teSAM CItaM bhavati ; ye AkAMkSanty : uSNaM bhavatv iti, teSAm uSNaM bhavati ; ye AkAMkSanti : CItoSNaM bhavatv iti, teSAM CItoSNam eva tad vAri bhavaty anusukham. tAC ca mahAnadyo divyatamAlapattrAgarukAlAnusAritagaroraga- sAracandanavaragandhavAsitavAriparipUrNAH pravahanti ; divyotpalapadmakumudapuNDarIkasaugandhikAdipuSpasaMcchannA, haMsasArasacakravAkakAraNDavaCukasArikAkokilakuNAla- kalaviGkamayUrAdimanojJasvaratathAgatAbhinirmitapakSi- saMghaniSevitapulinA, dhAturASTropaCobhitAH, sUpatIrthA, vikardamAH, suvarNavAlikAsaMstIrNAH. tatra yadA te sattvA AkAMkSanti : IdRCA asmAkam abhiprAyAH paripUryantAm iti, tadA teSAM tAdRCA evAbhiprAyA dharmyAH paripUryante. yaC P36 cAsAv Ananda tasya vAriNo nirghoSas tAvad manojJo niCcarati, yena sarvAvat tad buddhakSetram abhijJApyate. tatra ye sattvA nadItIreSu sthitA AkAMkSanti : mAsmAkam ayaM CabdaH CrotrendriyAbhAsam Agacchann iti, teSAM sa divyasyApi CrotrendriyasyAbhAsaM nAgacchati. yaC ca yaC ca yathArUpaM Cabdam AkAMkSanti CrotuM, sa tathArUpam evaM manojJaM CabdaM CRNoti ; tad yathA ; buddhaCabdaM, dharmaCabdam, saMghaCabdaM, pAramitACabdaM, bhUmiCabdaM, balaCabdaM, vaiCAradyaCabdam, AveNikabuddhadharmaCabdam, abhijJACabdam, pratisaMvicchabdaM CUnyatAnimittApraNihitAnabhisaMskAra- ajAtAnutpAdAbhAvanirodhaCabdaM, CAntapraCAntopaCAnta- CabdaM, mahAmaitrImahAkaruNAmahAmuditAmahopekSACabdam, anutpattikadharmakSAntyabhiSekabhUmipratilambhaCabdaM ca CRNoti. ta evaMrUpAMC chabdAMC chrutvodAraprItiprAmodyaM pratilabhante, vivekasahagataM, virAgasahagataM, CAntasahagataM, nirodhasahagataM, dharmasahagataM, bodhi- pariniSpattikuCalamUlasahagataM ca. sarvaCaC cAnanda sukhAvatyAM lokadhAtAv akuCalaCabdo nAsti ; sarvaCo nIvaraNaCabdo nAsti ; sarvaCo 'pAyadurgativinipAta- Cabdo nAsti ; sarvaCo duHkhaCabdo nAsti ; aduHkhAsukha- vedanACabdo 'pi tAvad Ananda tatra nAsti ; kutaH punar duHkhaM duHkhaCabdo vA bhaviSyati. P37 tad anenAnanda paryAyeNa sA lokadhAtuH sukhAvaty ucyate saMkSiptena, na punar vistareNa. kalpo 'pi parikSayaM gacchet, sukhAvatyAM lokadhAtau sukhakAraNeSu parikIrtayamAneSu ; na tv eva CakyaM teSAM sukhakAraNAnAM paryanto 'dhigantum. tasyAM khalu punar Ananda sukhAvatyAM lokadhAtau ye sattvAH pratyAjAtAH pratyAjaniSyante vA, sarve ta evaMrUpeNa varNena, balena, sthAmnArohapariNAhenAdhipatyena, puNya- saMcayenAbhijJAbhir vastrAbharaNodyAnavimAnakUTAgAra- paribhogair, evaMrUpaCabdagandharasasparCAparibhogair, evaMrUpaiC ca sarvopabhogaparibhogaiH samanvAgatAH ; tad yathApi nAma devAH paranirmitavaCavartinaH. na khalu punar Ananda sukhAvatyAM lokadhAtau sattvA audArikaM kavaDIkArAhAram Aharanti. api tu khalu punar yathArUpam evAhAram AkAMkSanti, tathArUpam AhRtam eva saMjAnanti. prINitakAyAC ca bhavanti, prINitagAtrAH. na teSAM bhUyaH kAye prakSepaH karaNIyaH. te prINitakAyAs tathArUpAni gandhajAtAny AkAMkSanti, tAdRCair eva gandhajAtair divyais tad-buddhakSetraM sarvam eva nirdhUpitaM bhavati. tatra yas taM gandhaM nAghrAtukAmo bhavati, tasya sarvaCo gandhasaMjJAvAsanApi na samudAcarati. evaM ye yathArUpANi gandhamAlyavilepanacUrNacIvaracchatradhvaja- patAkAtUryANy AkAMkSanti, teSAM tathArUpair evaM taiH sarvaM tad-buddhakSetraM parisphuTaM bhavati. te yAdRCAni cIvarANy AkAMkSanti nAnAvarNAny anekaCata- P38 sahasravarNAni, teSAM tAdRCair eva cIvararatnaiH samaM tad- buddhakSetraM parisphuTaM bhavati ; prAvRtam eva cAtmAnaM saMjAnanti. te yathArUpANy AbharaNAny AkAMkSanti, tad yathA : CIrSAbharaNAni vA, karNAbharaNAni vA, grIvahastapAdAbharaNAni vA, yad idaM : makuTAni, kuNDalAni, kaTakAM, keyUrAM, vatsahArAM, rUcakahArAM, karNikA, mudrikAH, suvarNasUtrANi mekhalAH, suvarNajAlAni, sarvaratnakaMkaNIjAlAni, te tathArUpair AbharaNair anekaratnaCatasahasrapratyuptaiH sphuTaM tad-buddhakSetraM paCyanti sma. yad idam : AbharaNavRkSa- vastrais taiC cAbharaNair alaMkRtam AtmAnaM saMjAnanti. te yAdRCaM vimAnam AkAMkSanti, yad varNaliGgasaMsthAnaM, yAvad ArohapariNAho, nAnAratnamayaniryUhaCata- sahasrasamalaMkRtaM, nAnAdivyadUSyasaMstIrNaM, vicitropadhAna- vinyastaratnaparyaGkaM, tAdRCam eva vimAnaM teSAM purataH prAdurbhavati. te teSu manobhinirvRteSu vimAneSu saptApsaraHsahasraparivRtAH puraskRtA viharanti, krIDanti ramante paricArayanti. na ca tatra lokadhAtau devAnAM manuSyANAM vA nAnAtvam asti, anyatra saMvRtivyavahAreNa devA manuSyA veti saMkhyAM gacchati. tad yathAnanda, rAjJaC cakravartinaH purato manuSyahIno manuSyaSaNDako na bhAsate, na tapati, na virocate, na bhavati viCArado, na prabhAsvara, evam eva devAnAM paranirmitavaCavartinAM purataH Cakro devendro na bhAsate, P39 na tapati, na virocate, yad idam : udyAnavimAnavastrAbharaNair, Adhipatyena vA, rddhyA vA, prAtihAryeNa vaiCvaryeNa vA ; na tu khalu punar dharmAbhisamayena dharmaparibhogena vA. tatrAnanda yathA devAH paranirmitavaCavartina evaM sukhAvatyAM lokadhAtau manuSyA draSTavyAH. tasyAM khalu punar Ananda sukhAvatyAM lokadhAtau pUrvAhna- kAlasamaye pratyupasthite, samantAc caturdiCam Akula- samAkulA vAyavo vAnti, yenAtra ratnavRkSAMC citrAn, darCanIyAn, nAnAvarNAn, anekavarNAn, nAnAsurabhidivyagandhaparivAsitAn kSobhayanti, saMkSobhayanti, Irayanti, samIrayanti ; yato bahUni puSpaCatAni tasyAM ratnamayyAM pRthivyAM prapatanti manojJagandhAni darCanIyAni. taiC ca puSpais tadbuddhakSetraM samantAt saptapauruSaM saMskRtaM rUpaM bhavati. tad yathApi nAma kaCcid eva puruSaH kuCalaH pRthivyAM puSpasaMstaraM saMstRNuyAd, ubhAbhyAM pANibhAM samaM racayet sucitraM darCanIyam, evam etad buddhakSetraM taiH puSpair nAnAgandhavarNaiH samantAt saptapauruSaM sphuTaM bhavati. tAni ca puSpajAtAni mRdUni kAcalindikasukhasaMsparCAny ; aupamyamAtreNa yAni nikSipte pAde caturaGgulam eva namanty, utkSipte pAde caturaGgulam evAnamanti. nirgate punaH pUrvAhnakAlasamaye, tAni puSpAni niravaseSam antardhIyante. atha tad-buddhakSetraM viviktaM, ramyaM, CubhaM bhavaty, aparikliSTais taiH pUrvapuSpaiH. tataH punar api samantAc caturdiCaM vAyavo vAnti, ye pUrvavad abhinavAni puSpANy abhiprakiranti. yathA pUrvAhna eva madhyAhne, P40 'parAhne kAlasamaye, saMdhyAyAM, rAtryAH prathame yAme, madhyame paCcime ca yAme. taiC ca vAtair vAyadbhir nAnAgandhaparivAsitais te sattvAH spRSTAH santa, evaM sukhasamarpitA bhavanti sma, tad yathApi nAma nirodhasamApanno bhikSuH. tasmiMC cAnanda buddhakSetre sarvaCo 'gnicandrasUrya- grahanakSatratArArUpAnAM tamo'ndhakArasya ca nAmadheya- prajJaptir api nAsti. sarvaCo rAtridivaprajJaptir api nAsty, anyatra tathAgatavyavahArAt. sarvaCaC cAgAraparigraha- saMjJA nAsti. tasyAM khalu punar Ananda sukhAvatyAM lokadhAtau kAle divyagandhodakameghA abhipravarSanti. divyAni sarva- varNikAni kusumAni, divyAni saptaratnAni, divyaM candana- cUrNaM, divyAC cchatradhvajapatAkA abhipravarSanti. divyAni vimAnAni, divyAni vitAnAni dhriyante, divyAni ratnacchatrANi sacAmarANy AkACe dhriyante. divyAni vAdyAni pravAdyante. divyAC cApsaraso nRtyanti sma. tasmin khalu punar Ananda buddhakSetre ye sattvA upapannA utpadyanta upapatsyante, sarve te niyatAH samyaktve yAvan nirvANAt. tat kasya hetoH. nAsti tatra dvayo rACyor vyavasthAnaM prajJaptir vA, yad idam : aniyatyasya vA mithyAtvaniyatasya vA. tad anenApy Ananda paryAyeNa sA lokadhAtuH sukhAvatIty ucyate saMkSiptena, na vistareNa. kalpo 'py Ananda parikSayet, sukhAvatyAM lokadhAtau sukhakAraNeSu parikIrtayamAneSu ; na ca teSAM sukhakAraNAnAM P41 CakyaM paryanto 'dhigantum. atha khalu bhagavAMs tasyAM velAyAm imA gAthA abhASata : sarve pi sattvAH sugatA bhaveyuH, viCuddhajJAnAH paramArthakovidA. te kalpakoTIm atha vApi uttarim, sukhAvatIvarNa prakACayeyuH.(1) kSaye kalpakoTIya vrajeyu tAC ca, sukhAvatIye na ca varNa antaH. kSayaM na gacchet pratibhA teSAM prakACayantAna tha varNamAlA.(2) ye lokadhAtUM paramANusadRCAM cchindeya bhindeya rajAMC ca kuryAt, ato bahU uttari lokadhAtU pUretva dAnaM ratanehi dadyAt.(3) na tA kalAM pi upamA pi tasya puNyasya bhontI pRthulokadhAtavaH, yal lokadhAtUya sukhAvatIye Crutvaiva nAma bhavatIha puNyaM (4) tato bahU puNya bhaveta teSAM, ye CraddhaNeya jinavacanasaMjJA. CraddhA hi mUlaM jagatasya prAptaye, tasmAd dhi CrutvA vimatiM vinodayed, iti.(5) evam aprameyaguNavarNA Ananda sukhAvatI lokadhAtuH. tasya khalu punar Ananda bhagavato 'mitAbhasya tathAgatasya P42 daCasu dikSv ekaikasyAM diCi gaGgAnadIvAlukAsameSu buddhakSetreSu gaGgAnadIvAlukAsamA buddhA bhagavanto nAmadheyaM parikIrtayante, varNaM bhASante, yaCaH prakACayanti, guNam udIrayanti. tat kasya hetoH. ye kecit sattvAs tasya 'mitAbhasya tathAgatasya nAmadheyaM CRNvanti, CrutvA cAntaCa ekacittotpAdam apy adhyACayena prasAdasahagatam utpAdayanti, sarve te 'vaivarttikatAyAM saMtiSThante 'nuttarAyAH samyaksaMbodheH. ye cAnanda kecit sattvAs taM tathAgataM punaH punar AkArato manasIkariSyanti, bahuparimitaM ca kuCalamUlam avaropayiSyanti, bodhAya cittaM pariNAmya tatra ca lokadhAtAv upapattaye praNidhAsyanti, teSAM so 'mitAbhas tathAgato 'rhan samyaksaMbuddho maraNakAlasamaye pratyupasthite 'nekabhikSugaNaparivRtaH puraskRtaH sthAsyati. tatas te taM bhagavantaM dRSTvA prasannacittAH santi, tatraiva sukhAvatyAM lokadhAtAv upapadyate. ya AnandAkAMkSata, kulaputro vA kuladuhitA vA, kim ity ahaM dRSTa eva dharme tam amitAbhaM tathAgataM paCyeyam iti, tenAnuttarAyAM samyaksaMbodhau cittam utpAdyAdhyACayapatitayA saMtatyA tasmin buddhakSetre cittaM saMpreSyopapattaye kuCalamUlAni ca pariNAmayitavyAni. ye punas taM tathAgataM na bhUyo manasIkariSyanti, na ca bahuparimitaM kuCalamUlam abhIkSNam avaropayiSyanti, tatra ca buddhakSetre cittaM saMpreSayiSyanti, teSAM tAdRCenaiva so 'mitAbhas tathAgato 'rhan samyaksaMbuddho P43 varNasaMsthAnArohapariNAhena bhikSusaMghaparivAreNa, tAdRCa eva buddhanirmito maraNakAle purataH sthAsyati, te tenaiva tathagatadarCanaprasAdAlambanena samAdhinApramuSitayA smRtyA cyutAs, tatraiva buddhakSetre pratyAjaniSyanti. ye punar Ananda sattvAs taM tathAgataM daCacittotpAdAM samanusmariSyanti ; spRhAMC ca tasmin buddhakSetre utpAdayiSyanti ; gambhIreSu ca dharmeSu bhASyamANeSu tuSTiM pratilapsyante, na vipatsyante, na viSAdam Apatsyante, na saMsIdam Apatsyante ; 'ntaCa ekacittotpAdenApi taM tathAgataM manasikariSyanti, spRhAM cotpAdayiSyanti tasmin buddhakSetre, te 'pi svapnAntaragatAs tam amitAbhaM tathAgataM drakSyanti ; sukhAvatyAM lokadhAtAv upapatsyante ; 'vaivarttikAC ca bhaviSyanty anuttarAyAH samyaksaMbodheH. imaM khalv AnandArthavasaM saMpaCyantas, te tathAgatA daCasu dikSv aprameyAsaMkhyeyAsu lokadhAtusu tasyAmitAbhasya tathAgatasya nAmadheyaM parikIrtayanto, varNAn ghoSayantaH, praCaMsAm abhyudIrayanti. tasmin khalu punar Ananda buddhakSetre daCabhyo digbhya ekaikasyAM diCi gaGgAnadIvAlukopamA bodhisattvAs tam amitAbhaM tathAgatam upasaMkrAmanti darCanAya, vandanAya, paryupAsanAya, paripraCnIkaraNAya ; taM ca bodhisattvagaNaM tAMC ca buddhakSetraguNAlaMkAravyUhasaMpadaviCeSAn draSTum. atha khalu bhagavAMs tasyAM velAyAm imam evArthaM bhUyasyA mAtrayA paridIpayann imA gAthA abhASata : P44 yathaiva gaGgAya nadIya vAlikA, buddhAna kSetrA purimena tAttakAH. yato hi te Agami buddha vanditum saMbodhisattvA amitAyu nAyakaM.(1) bahupuSpapuTAn gRhItvA nAnAvarNa surabhI manoramAn, okiranti naranAyakottamam amita-Ayu naradevapUjitam.(2) tatha dakSiNapaCcimottarAsu buddhAna kSetrA diCatAsu tattakAH, yato yato Agami buddha vanditum saMbodhisattvA amitAyu nAyakaM.(3) bahugandhapuTAn gRhItvA nAnAvarNa surabhI manoramAn, okiranti naranAyakottamaM amita-Ayu naradevapUjitam.(4) pUjitva ca te bahubodhisattvAn, vanditva pAdAm amitaprabhasya, pradakSiNIkRtya vadanti caivaM : aho 'dbhutaM Cobhati buddhakSetraM.(5) te puSpapuTAhi samokiranti udagracittA atulAya prItaye, vAcaM prabhASanti punas tu : nAyake, asmApi kSetraM siya evarUpaM.(6) P45 taiH puSpapuTA iti kSipta tatra cchatraM tadA saMsthihi yojanACatAM, svalaMkRtaM Cobhati citradaNDaM, cchAdeti buddhasya samantakAyaM.(7) te bodhisattvAs tatha satkaritvA, kathA kathentI iti tatra tuSTaH : sulabdha lAbhAH khalu tehi sattvaiH, yehI CrutaM nAma narottamasya.(8) asmehi pI lAbha sulabdha pUrvA yad Agatasya ima buddhakSetraM. paCyAtha svapnopama kSetra kIdRCaM, yat kalpitaM kalpasahasra CAstunA.(9) paCyatha, buddho varapuNyarACiH, parIvRtu Cobhati bodhisattvaiH. amitAbhasya AbhA amitaM ca tejaH, amitA ca Ayur, amitaC ca saMghaH.(10) smitaM karontI amitAyu nAthaH SaTtriMCatkoTInayutAni arciSAM, ye niCcaritvA mukhamaNDalAbhaH sphuranti kSetrANi sahasrakoTIH.(11) tAH sarva arcIH punaretya tatra, mUrdhne ca astaMgami nAyakasya. devamanuSyA janayanti prItim, P46 arcis tadA astam itA viditvA.(12) uttiSThate buddhasuto mahAyaCA nAmnAtha so hi avalokiteCvaraH : ko hetur atra bhagavan, ko pratyayaH, yena smitaM kurvasi lokanAtha.(13) taM vyAkarohI paramArthakovidA hitAnukampI bahusattvamocakaH. CrutvA ti vAcaM paramAM manoramAM, udagracittA bhaviSyanti sattvAH.(14) ye bodhisattvA bahulokadhAtuSu sukhAvatIM prasthita buddhapaCyanA, te Crutva prItiM vipulAM janetvA, kSipraM imaM kSetra vilokayeyuH.(15) Agatya ca kSetram idaM udAraM, RddhIbalaM prApuNi kSipram eva, divyaM ca cakSus, tatha Crotra divyaM, jAtismaraH paramatakovidAC ca.(16) amitAyu buddhas tada vyAkaroti : mama hy ayaM praNidhir abhUSi pUrva. kathaM pi sattvAH CruNiyAna nAmaM, vrajeyu kSetraM mama nityam eva.(17) sa me aya praNidhi prapUrNa CobhanA, sattvAC ca enti bahulokadhAtutaH. Agatya kSipraM mama te 'ntikasmin avivarttikA bhontiha ekajAtiyA.(18) tasmAd ya icchatiha bodhisattvaH : mamApi kSetraM siya evarUpaM. ahaM pi sattvA bahu mocayeyaM, P47 nAmena ghoSena tha darCanena.(19) sa CIghraCIghraM tvaramANarUpaH, sukhAvatIM gacchatu lokadhAtuM. gatvA ca pUrvam amitaprabhasya, pUjetu buddhAna sahasrakoTI.(20) buddhAna koTIM bahu pUjayitvA, RddhIbalena bahu kSetra gatvA, kRtvAna pUjAM sugatAna santike, bhaktAgram eSyanti sukhAvatI ta, iti.(21) tasya khalu punar Ananda bhagavato 'mitAyuSas tathAgatasyArhataH samyaksaMbuddhasya bodhivRkSaH SoDasayojanaCatAny uccaitvenASTau yojanaCatAny abhipralambitaCAkhApattrapalACaH paJcayojanaCatamUlArohapariNAhaH, sadApattraH sadApuSpaH sadAphalo, nAnAvarNo 'nekaCatasahasravarNo, nAnApattro nAnApuSpo nAnAphalo, nAnAvicitrarUpena samalaMkRtaC, candrabhAsamaNiratnaparisphuTaH, CakrAbhilagnamaNiratnavicitritaC, cintAmaNiratnakIrNaH, sAgaravaramaNiratnasuvicitrito, divyasamatikrAntaH, suvarNasUtrAbhipralambito, rUcakahAro ratnahAro vajrAhAraH kaTakahAro lohitamuktAhAro nIlamuktAhAraH, siMhalatAmekhalAkalAparatnasUtrasarva- ratnakaJcukaCatAbhivicitritaH, suvarNajAlamuktAjAlasarvaratna- jAlakaGkaNIjAlAvanato, makarasvastikanandyAvartyardhacandra- samalaMkRtaH, kiGkiNImaNisauvarNasarvaratnAlaMkAravibhUSito, yathACayasattvavijJaptisamalaMkRtaC ca. tasya khalu punar Ananda bodhivRkSasya vAtasamIritasya yaH CabdaghoSo niCcarati, so 'parimANAn lokadhAtUn abhivijJApayati. tatrAnanda yeSAM sattvAnAM bodhivRkSaCabdaH P48 CrotrAvabhAsam Agacchati, teSAM Crotrarogo na pratikAMkSitavyo, yAvad bodhiparyantam. yeSAM cAprameyAsaMkhyeyA- cintyAmApyAparimANAnabhilApyAnAM sattvAnAM bodhivRkSaC cakSuSAbhAsam Agacchati, teSAM cakSUrogo na pratikAMkSitavyo, yAvad bodhiparyantam. ye khalu punar Ananda sattvAs tato bodhivRkSAd gandhaM jighranti, teSAM yAvad bodhiparyantaM na jAtu ghrANarogaH pratikAMkSitavyaH. ye sattvAs tato bodhivRkSAt phalAny AsvAdayanti, teSAM yAvad bodhiparyantaM na jAtu jihvArogaH pratikAMkSitavyaH. ye sattvAs tasya bodhivRkSasyAbhayA sphuTA bhavanti, teSAM yAvad bodhimaNDaparyantaM na jAtu kAyarogaH pratikAMkSitavyaH. ye khalu punar Ananda sattvAs taM bodhivRkSaM dharmato nidhyAyanti, teSAM tatropAdAya yAvad bodhiparyantaM na jAtu cittavikSepaH pratikAMkSitavyaH. sarve ca te sattvAH sahadarCanAt tasya bodhivRkSasyAvaivarttikAH saMtiSThante ; yad utAnuttarAyAH samyaksaMbodhes tisraC ca kSAntIH pratilabhante, yad idaM : ghoSAnugAm anulomikAM anutpattikadharmakSAntiM ca ; tasyaivAmitAyuSas tathAgatasya pUrvapraNidhAnAdhiSThAnena, pUrvajinakRtAdhikAratayA, pUrvapraNidhAnaparicaryayoC ca susamAptayA, subhAvitayAnU- nAvikalatayA. tatra khalu punar Ananda ye bodhisattvAH pratyAjAtAH pratyAjAyante pratyAjaniSyante vA, sarve ta ekajAtipratibaddhAs tata evAnuttarAM samyaksaMbodhim abhisaMbhotsyante ; sthApayitvA praNidhAnavaCena ye te bodhisattvA mahAsiMhanAdanAditA, P49 udArasaMnAhasamnaddhAH, sarvasattvaparinirvANAbhiyuktAC ca. tasmin khalu punar Ananda buddhakSetre ye CrAvakAs te vyomaprabhA, ye bodhisattvAs te yojanakoTICatasahasraprabhAH ; sthApayitvA dvau bodhisattvau, yayoH prabhayA sA lokadhAtuH satatasamitaM nityAvabhAsasphuTA. atha khalv AyuSmAn Anando bhagavantam etad avocat : kiM nAmadheyau bhagavan tau satpuruSau bodhisattvau mahAsattvau. bhagavAn Aha : ekas tayor AnandAvalokiteCvara bodhisattvo mahAsattvo, dvitIyaH sthAmaprApto nAma. ita evAnanda buddhakSetrAc cyutvA tatropapannau. tatra cAnanda buddhakSetre ye bodhisattvAH pratyAjAtAH, sarve te dvAtriMCatA mahApuruSalakSaNaiH samanvAgatAH, paripUrNagAtrA, dhyAnAbhijJAkovidAH, prajJAprabhedakovidAH, kuCalAs, tIkSNendriyAH, susaMvRtendriyA, AjJAtendriyA, adInAcalendriyAH, pratilabdhakSAntikA anantAparyantaguNAH. tasmin khalu punar Ananda buddhakSetre ye bodhisattvAH pratyAjAtAH, sarve te 'virahitA buddhadarCanena dharmaCravaNenAvinipAta- dharmANo, yAvad bodhiparyantaM. sarve ca te tatropAdAya na jAtv ajAtismarA bhaviSyanti, sthApayitvA tathArUpeSu kalpasaMkSobheSu ye pUrvasthAnapraNihitAH paJcasu kaSAyeSu vartamAneSu, yadA buddhAnAM bhagavatAM P50 loke prAdurbhAvo bhavati, tad yathApi nAma mamaitarhi. tasmin khalu punar Ananda buddhakSetre ye bodhisattvAH pratyAjAtAH, sarve ta ekapurobhaktenAnyalokadhAtUM gatvAnekani buddhakoTInayutaCatasahasrANy upatiSThanti, yAvac cAkAMkSanti buddhAnubhAvena te yathA cittam utpAdayanty : evaMrUpaiH puSpadIpadhUpagandhamAlyavilepanacUrNa- cIvaracchatradhvajapatAkAvaijayantItUryasaMgItivAdyaiH pUjAM kuryAma iti, teSAM sahacittotpAdAt tathArUpANy eva sarvapUjAvidhAnAni pANau prAdurbhavanti. te taiH puSpair yAvad vAdyais teSu buddheSu bhagavatsu pUjAM kurvanto bahvapa- rimANAsaMkhyeyaM kuCalamUlam upacinvanti. sacet punar AkAMkSanty : evaMrUpAH puSpapuTAH pANau prAdurbhavanti, teSAM sahacittotpAdAn nAnAvarNA anekavarNA nAnAgandhA divyAH puSpapuTAH pANau prAdurbhavanti. te tais tathArUpaiH puSpapuTaiH tAn buddhAn bhagavato 'vakiranti sma, abhyavakiranty, abhiprakiranti. teSAM ca yaH sarvaparIttaH puSpapuTa utsRSTo, daCayojanavistAram puSpacchatraM prAdurbhavanti. upary antarIkSe dvitIye cAnutsRSTe, na prathamo dharaNyAM prapatati. santi tatra puSpapuTA ya utsRSTAH santo viMCatiyojanavistArANi puSpacchatrANy upary antarIkSe prAdurbhavanti. santi triMCatcatvAriMCatpaJcACat, santi yojana- CatasahasravistArANi puSpacchatrANy upary antarIkSe prAdurbhavanti. tatra ya udAraM prItiprAmodyaM saMjanayanty ; udAraM ca cittaudbilyaM pratilabhyante ; te bahv aparimitam asaMkhyeyaM ca kuCalamUlam avaropya, bahUni buddhakoTInayutaCatasahasrANy upasthAyaikapUrvAhnena punar api sukhAvatyAM lokadhAtau pratiSThante, tasyaivAmitAyuSas P51 tathAgatasya pUrvapraNidhAnAdhiSThAnaparigraheNa, pUrvapraNidhAna- samRddhiparipUryAnUnayA suvibhaktAbhAvitayA. tasmin khalu punar Ananda buddhakSetre ye bodhisattvAH pratyAjAtAH, sarve te sarvajJatAsahagatAm eva dharmakathAM kathyanti. na ca tatra buddhakSetre sattvAnAM kAcit parigrahasaMjJAsti, sarvaM tad-buddhakSetraM samanucaMkramamANA, anuvicaranto na ratiM nAratim utpAdayanti. prakrAmantas tAC cAnupekSA evaM prakrAmanti, na sApekSAH sarvaCas caiSAm evaM cittam nAsti. tatra khalu punar Ananda sukhAvatyAM lokadhAtau ye sattvAH pratyAjAtA, nAsti teSAm anyAtakasaMjJA, nAsti svakasaMjJA, nAsti mamasaMjJA, nAsti vigraho, nAsti vivAdo, nAsti virodho, nAsti asamacittaH ; samacittAs te, hitacittA, maitracittA, mRducittAH, snigdhacittAH, karmaNyacittAH, prasannacittAH, sthiracittA, vinIvaraNacittA, akSubhitacittA, aluDitacittAH, prajJApAramitAcaryAcaraNacittAC, cittAdhArabuddhipraviSTAH, sAgarasamAH prajJayA, merusamA buddhyAnekaguNasaMnicayA, bodhyaGgasaMgItyA vikrIDitA, buddhasaMgItyAbhiyuktA ; mAMsacakSuH praticinvanti. divyaM cakSur abhinirharanti. prajJAcakSurgatiMgatAH, dharmacakSuHpAraMgatAH ; buddhacakSur niSpAdayanto, deCayanto, dyotayanto, vistAreNa prakACayanto ; 'saGgajJAnam abhinirharantas, traidhAtukasamatayAbhiyuktA, dAntacittAH, CAntacittAH, sarvadharmAnupalabdhi- P52 samanvAgatAH, samudayaniruktikuCalA, dharmaniruktisamanvAgatA, hArAhArakuCalA, nayAnayasthAnakuCalA ; lokikISu kathAsv anapekSA viharanti. lokottarAbhiH kathAbhiH sAraM pratyayanti. sarvadharmaparyeSTikusalAH, sarvadharmaprakRtivyupasamajJAna- vihArino, 'nupalambhagocarA, niSkiJcanA, nirupAdAnA, niCcintA, nirupAyAsA, anupAdAya suvimuktA, anaGgaNA, aparyantasthAyino, 'bhijJAsv amUlasthAyino, 'saGgacittA, anavalInA, gambhIreSu dharmeSv abhiyuktA na saMsIdanti. duranubodhabuddhajJAnapraveCodgatA, ekAyatanamArgAnuprAptA, nirvicikitsAs, tIrNakathaMkathA, aparapratyayajJAnA, anadhimAninaH ; sumerusamA jJAne 'bhyudgatAH ; sAgarasamA buddhyAkSobhyA ; candrasUryaprabhAtikrAntAH prajJayA, pANDarasuCuklaCubhacittayA ca ; uttaptahemavrNasadRaCAvabhAsa- nirbhAsaguNapradhAnatayA ca ; vasuMdharAsadRCAH sarvasattva- CubhACubhakSapanatayA ; apsadRCAH sarvakleCamalanidhAvana- pravAhanatayA ; agnirAjasadRCAH sarvadharmamanyanAkleCanirdahanatayA ; vAyusadRCAH sarvalokAsaMjanatayA ; AkACasadRCAH sarvadharmanairvedhikatayA, sarvaCo niSkiMcanatayA ca. padmasadRCAH sarvalokAnupaliptayA ; kAlAnusArimahAmeghasadRCA dharmAbhigarjanatayA ; mahAvRSTisadRCA dharmasalilAbhivarSaNatayA ; RSabhasadRCA mahAgaNAbhibhavanatayA ; mahAnAgasadRCAH paramasudAntacittatayA ; bhadrACvAjAneyasadRCAH suvinItatayA ; siMhamRgarAjasadRCA vikramavaiCAradyAsaMtrastatayA ; P53 nyagrodhadrumarAjasadRCAH sarvasattvaparitrANatayA ; sumeruparvatarAjasadRCAH sarvaparavAdyakampanatayA ; gaganasadRCA aparimANamaitrIbhAvanatayA ; mahAbrahmasamAH sarvakuCalamUladharmAdhipatyapUrvaMgamanatayA ; pakSisadRCAH saMnicayasthAnatayA ; garuDadvijarAjasadRCAH parapravAdividhvaMsanatayA ; udumbarapuSpasadRCA durlabhotpattyarthitayA ; nAgavat susamAhitA, avikSiptA, ajihmendriyA ; viniCcayakuCalAH, kSAntisaurabhyabahulA ; anIrSyakAH parasaMpattyaprArthatayA. viCAradA dharmakathAsv ; atRptA dharmaparyeSTau ; vaiDUryasadRCAH CIlena ; ratnAkarAH Crutena ; maJjusvarA mahAdharmadundubhighoSena ; mahAdharmabherIM parAghnanto ; mahAdharmaCaGkham ApUrayanto ; mahAdharmadhvajAm ucchrApayanato ; mahAdharmolkAM prajvAlayantaH ; prajJAvilokino, 'saMmUDhA, nirdoSAH, CAntAkhilAH, CuddhA, nirAmagandhA, alubdhAH, saMvibhAgaratA, muktatyAgAH, prasRtapANayo, dAnasaMvibhAgaratA dharmAmiSAbhyAm, dAne 'matsariNo, 'saMsRSTA, anuttrastamAnasA, viraktA, dhIrA, vIrA, dhaureyA, dhRtimanto, hrImanto, 'sAdRCyA, nirargaDA, prAptAbhijJAH, suratAH sukhasaMvAsA, arthakarA, P54 lokapradyotA, nAyakA, nandIrAgAnunayapratighAH, prahINAH, CuddhAH, CokApagatA, nirmalAs, trimalaprahINA, vikrIDitAbhijJA, hetubalikAH, praNidhAnabalikA, ajihmA, akuTilAH. ye te bahubuddhakoTInayutaCatasahasrAvaropitakuCalamUlA, utpATitamAnaCalyA, apagatarAgadveSamohAH, CuddhAH, CuddhAdhimuktA, jinavarapraCastA, lokapaNDitA, uttaptajJAnasamudgatA, jinastutAs, cittaudbilyasamanvAgatAH, CUrA, dRDhA, asamA, akhilA, atulA, arajasaH, sahitA, udArA, RSabhA, hrImanto, dhRtimantaH, smRtimanto, matimanto, gatimantaH, prajJACastrapraharaNAH, puNyavanto, dyutimanto, vyapagatakhilamalaprahINA, abhiyuktAH sAtatyeSu dharmeSu. IdRCA Ananda tasmin buddhakSetre bodhisattvA mahAsattvAH saMkSiptena. vistareNa punaH sacet kalpakoTInayutaCatasahasrasthitikenApy AyuSpramANena tathAgato nirdiCed, na tv eva CakyaM teSAM satpuruSANAM guNaparyanto 'dhigantum. na ca tathAgatasya vaiCAradyopacchedo bhavet. tat kasya hetoH. ubhayam apy etad AnandAcintyam atulyam, yad idam : teSAM ca bodhisattvAnAM guNAs tathAgatasya cAnuttaraM prajJApratibhAnam. api cAnanda uttiSTha paCcAnmukho bhUtvA, puSpANy avakIryAJjaliM pragRhya, praNipata. eSAsau dig, yatra sa bhagavAn amitAbhas tathAgato 'rhan samyaksaMbuddhas tiSThati dhriyate P55 yApayati, dharmaM ca deCayati ; virajo viCuddho, yasya taM nAmadheyam anAvaraNaM daCadiCi loke vighuSTam ekaikasyAM diCi gaGgAnadIvAlikAsamA buddhA bhagavanto varNayanti, stuvanti, praCaMsanty, asakRd asakRd asaGgavAcAprativAkyAH. evam ukta, AyusmAn Anando bhagavantam etad avocat : icchAmy ahaM bhagavantaM tam amitAbham amitaprabham amitAyuSaM tathAgatam arhantaM samyaksaMbuddhaM draSTum, tAMC ca bodhisattvAn mahAsattvAn bahubuddhakoTInayutaCatasahasrAvaropitakuCalamUlAn. samanantarAbhASitA cAyuSmatAnandeneyaM vAk, atha tAvad eva so 'mitAbhas tathAgato 'rhan samyaksaMbuddhaH svapANitalAt tathArUpAM prabhAM prAmuJcat, yayedaM koTICatasahasratamaM buddhakSetraM mahatAvabhAsena sphuTam abhUt. tena khalv api samayena sarvatra koTICatasahasrabuddhakSetrANAM, ye kecit kAlaparvatA vA, ratnaparvatA vA, merumahAmerumucilindamahAmucilindacakravADamahAcakravADA vA, bhittayo vA, stambhA vA, vRkSagahanodyAnavimAnAni vA divyamAnuSyakAni, tAni sarvANi tasya tathAgatasya tayA prabhayAbhinirbhinnAny abhUvan, samabhibhUtAni. tad yathApi nAma puruSo vyAmamAtrake sthito dvitIyaM puruSaM pratyavekSata Aditye 'bhyudgata ; evam evAsmin buddhakSetre bhikSubhikSuNyupAsakopAsikA devanAgayakSa- gandharvAsuragaruDakinnaramahoragAC ca tasyAM velAyAm adrAkSus tam amitAbhaM tathAgatam arhantaM samyaksaMbuddhaM, sumerum iva parvatarAjAnaM sarvakSetrAbhyudgatam, sarvadiso 'bhibhUya, bhAsamAnaM tapantaM virocamAnaM P56 bibhrAjamAnaM, taM ca mahAntaM bodhisattvagaNaM, taM ca bhikSusaMghaM, yad idaM buddhAnubhAvena tasyAH prabhayAH pariCuddhatvAt. tad yatheyaM mahApRthivy ekodakajAtA bhavet, tatra na vRkSA, na parvatA, na dvIpA, na tRNagulmauSadhivanaspatayo, na nadICvabhraprapAtAH prajJAyeran, anyatraikArNavIbhUtamahApRthivy aikA syAt ; evam eva tasmin buddhakSetre nAsty anyat kiMcil liGgaM vA, nimittaM vAnyatraiva vyAmaprabhAH CrAvakAs, te ca yojanakoTICatasahasraprabhA bodhisattvAH, sa ca bhagavAn amitAbhas tathAgato 'rhan samyaksaMbuddhas, taM ca CrAvakagaNaM taM ca bodhisattvagaNam abhibhUya, sarvA diCaH prabhAsayan saMdRCyate. tena khalv api samayena tasyAM sukhAvatyAM lokadhAtau bodhisattvAH CrAvAkadevamanuSyAC ca sarve ta imAM lokadhAtuM, CAkyamuniM ca tathAgataM mahatA bhikSusaMghena parivRtaM paCyanti sma, dharmaM ca deCayantam. tatra khalu bhagavAn ajitaM bodhisattvaM mahAsattvam Amantrayate sma : paCyasi tvam ajitAmuSmin buddhakSetre guNAlaMkAravyUhasaMpadam ; upariSTAC cAntarIkSa ArAmaramaNIyAni, vanaramaNIyAny, udyAnaramaNIyAni, nadIpuSkiriNIramaNIyAni, nAnAratnamayotpalapadmakumudapuNDaRIkAkIrNAni ; adhastAc ca dharaNitalam upAdAya, yAvad akaniSThabhavanAd, gaganatalaM puSpAbhikIrNaM, puSpAvalisamupaCobhitaM, nAnAstambhapaGktiparisphuTaM tathAgatAbhinirmita- nAnAdvijasaMghaniSevitam. Aha : paCyAmi bhagavan, bhagavAn Aha : paCyasi punas tvam ajitaitAn aparAn dvijasaMghAn P57 sarvabuddhakSetrAn buddasvareNAbhijijJApayanti, yenaite bodhisattvA nityam avirahitA buddhAnusmRtyA. Aha : paCyAmi bhagavan. bhagavAn Aha : paCyasi tvam ajitAtra buddhakSetre amUn sattvAn yojanaCatasahasrakeSu vimAneSv abhirUDhAn, antarIkSe 'saktAn krAmataH. Aha : paCyAmi bhagavan. bhagavAn Aha : tat kiM manyase 'jita ; asti kiMcin nAnAtvaM devAnAM vA paranirmitavaCavartinAM sukhAvatyAm lokadhAtau manuSyaNAM vA. Aha : ekam apy ahaM bhagavan nAnAtvaM na samanupaCyAmi. yAvad maharddhikA atra sukhAvatyAM lokadhAtau manuSyAH. bhagavAn Aha : paCyasi punas tvam ajita tatra sukhAvatyAM lokadhAtAv ekeSAM manuSyANAm udAreSu padmeSu garbhAvAsam. Aha ; tad yathApi nAma bhagavan trayaCtriMCA devA yAmA devA vA, paJcACadyojanakeSu vA, yojanaCatikeSu vA, paJcayojanaCatikeSu vimAneSu praviSTAH krIDanti, ramanti, paricArayanti ; evam evAhaM bhagavan atra sukhAvatyAM lokadhAtAv ekeSAM manuSyANAm udArapadmeSu garbhAvAsaM paCyAmi. santi khalu punar atra bhagavan sattvA ya upapAdukAH padmeSu paryaGkaiH prAdurbhavanti. tat ko 'tra bhagavan hetuH, kaH pratyayo, yad anye punar garbhAvAse prativasanti ; anye punar upapAdukAH paryaGkaiH padmeSu prAdurbhavanti. bhagavAn Aha : ye te 'jita bodhisattvA anyeSu buddhakSetreSu sthitAH sukhAvatyAM lokadhAtAv upapattaye vicikitsAm P58 utpAdayanti, tena cittena kuCalamUlAny avaropayanti, teSAm atra garbhAvAso bhavati. ye punar nirvicikitsAC cchinnakAMkSAH sukhAvatyAM lokadhAtAv upapattaye kuCalamUlAny avaropayanti, buddhAnAM bhagavatAm asaGgajJAnam avakalpayanty abhiCraddhadhaty adhimucyante ; tatropapAdukAH padmeSu paryaGkaiH prAdurbhavanti. ye te 'jita bodhisattvA mahAsattvA anyatrabuddhakSetrasthAC cittam utpAdayanty amitAbhasya tathAgatasyArhataH samyaksaMbuddhasya darCanAya, na vicikitsAm utpAdayanti, na kAMkSanty asaGgabuddhajJAnaM, svakucalamUlaM cAbhiCraddhadhati, teSAm aupapAdukAnAM paryaGkaiH padmeSu prAdurbhUtAnAM muhUrtamAtreNaivaivaMrUpaH kAyo bhavati, tad yathAnyeSAM ciropapannAnAM sattvAnAm. paCyAjita prajJAdaurbalyaM prajJAvaimAtraM prajJAparihANiM prajJAparIttatAM, yatra hi nAma paJcavarSaCatAni parihINA bhavanti buddhadarCanAd, bodhisattvadarCanAt, saddharmadarCanAd, dhArmasaMkathyAt ; kuCalamUlacaryAyAH parihINA bhavanti sarvakuCalamUlasaMpatter, yad idaM vicikitsApatitaiH saMjJAmanasikAraiH. tad yathAjita rAjJaH kSatriyasya mUrdhAnAbhiSiktasya bandhanAgAraM bhavet, sarvasauvarNavaiDUryapratyuptam, avasaktapaTTamAlyadAmakalApaM, nAnAraGgavitatavitAnaM, dUSyapaTTasaMcchannaM, nAnAmuktakusumAbhikIrNam, udAraM, dhUpanirdhUpitaM, prAsAdaharmyagavAkSavedikAtoraNavicitra- sarvaratnapratimaNDitaM, hemaratnakaMkaNIjAlasaMcchannaM, caturasraM, catuHsthUNaM caturdvAraM, catuHsopAnakam. tatra tasya rAjJaH putraH kenacid eva kRtyena prakSipto P59 jAmbUnadasuvarNamayair nigaDair baddho bhavati. tasya ca tatra paryaGkaH prajJaptaH syAd, anekagoNikAstIrNas, tUlikApalAlikAstIrNaH, kAcilindikasukhasaMsparCaH, kAliGga- prAvaraNasottarapaTacchadana, ubhayAntalohitopadhAnaC, citro, darCanIyaH. sa tatrAbhiniSaNNo vAbhinipanno vA bhavet. bahu cAsyAnekavidhaM CucipraNItaM pAnabhojanaM tatropanAmyet. tat kiM manyase 'jita ; udAras tasya rAjaputrasya sa paribhogo bhavet. Aha : udAro bhagavan. bhagavAn Aha : tat kiM manyase 'jita ; api tv AsvAdayet, sa tan nigamayed vA, tena vA tuSTiM vidyAt. Aha : no hIdaM bhagavan. api tu khalu punar yena vyapanItena rAjJA tatra bandhanAgAre prakSipto bhavet, sa tato mokSam evAkAMkSayet. abhijAtAn kumArAn amAtyAn stryAgArAn CreSThino gRhapatIn koTTarAjJo vA paryeSed, ya enaM tato bandhanAgArAt parimocayeyuH. kiM cApi bhagavaMs tasya kumArasya tatra bandhanAgAre nAbhiratiH. nAtra parimucyate, yAvan na rAjA prasAdam upadarCayati. bhagavAn Aha : evam evAjita, ye te bodhisattvAH vicikitsApatitAH kuCalamUlAny avaropayanti, kAMkSanti buddhajJAnam asamasamajJAnaM, kiM cApi te buddhanAmaCravaNena, tena ca cittaprasAdamAtreNAtra sukhAvatyAM lokadhAtAv upapadyante. na tu khalv aupapAdukAH padmeSu paryaGkaiH prAdurbhavanti. api tu padmeSu garbhAvAse P60 prativasanti. kiM cApi teSAM tatrodyAnavimAnasaMjJAH saMtiSThante. nAsty uccAraprasrAvaM, nAsti kheTasiMhAnakaM, na pratikUlaM manasaH pravartate. api tu khalu punaH paJca varSaCatAni virahitA bhavanti buddhadarCanena, dharmaCravaNena, bodhisattvadarCanena, dharmasAMkathyaviniCcayena, sarvakuCaladharmacaryAbhiC ca. kiM cApi te tatra nAbhiramante, na tuSTiM vidanti. api tu khalu punaH pUrvAparAdhaM kSapayitvA, te bhUyas tataH paCcAn niSkrAmanti. na caiSAM tato niSkrAmatAM niSkramaH prajJAyata, Urdhvam adhas tiryag vA. paCyAjita ; yatra hi nAma paJcabhir varSaCatair bahUni buddhakoTInayutaCatasahasrANy upasthAtavyAni, bahvasaMkhyeyAprameyAni ca kuCalamUlAny avaropayitavyAni ca syuH. buddhadharmAC ca parigRhItavyAH. tat sarvaM vicikitsAdoSeNa virAgayanti. paCyAjita kiyan mahate 'narthAya bodhisattvAnAM vicikitsA saMvartata iti. tasmAt tarhy ajita ; bodhisattvair nirvicikitsair bodhAya cittam utpAdya, kSipraM sarvasattvahitasukhAdhAnAya sAmarthApratilambhArthaM, sukhAvatyAM lokadhAtAv upapattaye kuCalamUlAni pariNAmayitavyAni, yatra bhagavAn amitAyus tathAgato 'rhan samyaksaMbuddhaH. evam ukte, 'jito bodhisattvo bhagavantam etad avocat : kiyantaH punar bhagavan bodhisattvA ito buddhakSetrAt pariniSpannA, anyeSAM vA buddhAnAM bhagavatAm antikAd ye sukhAvatyAM lokadhAtAv upapatsyante. bhagavAn Aha : P61 ito hy ajita buddhakSetrAd dvAsaptatikoTInayutAni bodhisattvAnAM pariniSpannAni, yAni sukhAvatyAM lokadhAtAv upapatsyante, pariniSpannAnAm avaivarttikAnAM bahubuddhakoTI- CatasahasrAvaropitaiH kuCalamUlaiH. kaH punar vAdas, tataH parIttataraiH kuCalamUlaiH. duSprasahasya tathAgatasyAntikAd aSTAdaCakoTInayutAni bodhisattvAnAM sukhAvatyAM lokadhAtAv upapatsyante ; pUrvAntare digbhAge ratnAkaro nAma tathAgato viharati. tasyAntikAn navatibodhisattvakoTyaH sukhAvatyAm lokadhAtAv upapatsyante ; jyotiSprabhasya tathAgatasyAntikAd dvAviMCatibodhisattvakoTyaH sukhAvatyAM lokadhAtAv upapatsyante ; amitaprabhasya tathAgatasyAntikAt paJcaviMCatibodhisattvakoTyaH sukhAvatyAM lokadhAtAv upapatsyante ; lokapradIpasya tathAgatasyAntikAt SaSTibodhisattvakoTyaH sukhAvatyAM lokadhAtAv upapatsyante ; nAgAbhibhuvas tathAgatasyAntikAt catuHSaStibodhisattvakoTyaH sukhAvatyAm lokadhAtAv upapatsyante ; virajaprabhasya tathAgatasyAntikAt paJcaviMCatibodhisattvakoTyaH sukhAvatyAM lokadhAtAv upapatsyante ; siMhasya tathAgatasyAntikAd aSTAdaCabodhisattvasahasrANi sukhAvatyAM lokadhAtAv upapatsyante ; CrIkUTasya tathAgatasyAntikAd ekACItibodhisattvakoTInayutAni sukhAvatyAM lokadhAtAv upapatsyante ; narendrarAjasya tathAgatasyAntikAd daCabodhisattvakoTInayutAni sukhAvatyAM lokadhAtAv upapatsyante ; P62 balAbhijJasya tathAgatasyAntikAd dvAdaCabodhisattvasahasrANi sukhAvatyAM lokadhAtAv upapatsyante ; puSpadhvajasya tathAgatasyAntikAt paJcaviMCatir vIryaprAptA bodhisattvakoTya ekaprasthAnasaMsthitA ekenASTAhena navanavatikalpakoTInayutaCatasahasrANi paCcAnmukhIkRtya yAH sukhAvatyAM lokadhAtAv upapatsyante ; jvalanAdhipates tathAgatasyAntikAd dvAdaCabodhisattvakoTyaH sukhAvatyAM lokadhAtAv upapatsyante ; vaiCAradyaprAptasya tathAgatasyAntikAd ekonasaptatir bodhisattvakoTyo yAH sukhAvatyAM lokadhAtAv upapatsyante ; amitAbhasya tathAgatasya darCanAya, vandanAya, paryupAsanAya paripRcchanAyai paripraCnIkaraNAya. etenAjita paryAyeNa paripURNakalpakoTInayutaM nAmadheyAni parikIrtayeyaM teSAM tathAgatAnAm, yebhyas te bodhisattvA upasaMkrAmanti sukhAvatIM lokadhAtuM tam amitAbhaM tathAgataM draSTuM vandituM paryupAsituM, na ca CakyaH paryanto 'dhigantum. paCyAjita kiyat sulabdhalAbhAs te sattvA ye 'mitAbhasya tathAgatasyArhataH samyaksaMbuddhasya nAmadheyaM CroSyanti, napi te sattvA hInAdhimuktikA bhaviSyanti, ye 'ntaCa ekacittaprasAdam api tasmin tathAgate pratilapsyante, 'smiMC ca dharmaparyAye. tasmAt tarhy ajita ; ArocayAmi vaH, prativedayAmi vaH, sadevakasya lokasya purato 'sya dharmaparyAyasya sravaNAya, P63 trisAhasramahAsAhasram api lokadhAtum agniparipURNAm avagAhyAtikramyaikacittotpAdam api vipratisAro na kartavyaH. tat kasya hetoH. bodhisattvakoTyo hy ajitACravaNAd eSAm evaMrUpANAM dharmaparyAyANAM vivartante 'nuttarAyAH samyaksaMbodheH. tasmAd asya dharmaparyAyasyAdhyACayena CravaNodgrahaNadhAraNArthAM, paryavAptaye, vistareNa saMprakACanArthAya, bhAvanArthaM ca, sumahadvIryam Arabdhavyam. antaCa ekarAtrim divasam apy, eka- godohamAtram apy antaCaH, pustakagatAvaropitam api kRtvA sulikhito dhArayitavyaH, CastRsaMjJA ca tatrotpAdAya kartavyA, icchadbhiH kSipram aparimitAn sattvAn avaivarttikAMC cAnuttarAyAM samyaksaMbodhau pratiSThApayituM, taM ca tasya bhagavato 'mitAbhasya tathAgatasya buddhakSetraM draSTum. AtmanaC ca visiSTAM buddhakSetraguNAlaMkAravyUhasaMpadaM parigRhItum iti. api tu khalv ajita ; atyarthaM sulabdhalAbhAs te sattvA avaropitakuCalamUlAH, pUrvajinakRtAdhikArA, buddhAdhiSThAnAdhiSThitAC ca bhaviSyanti, yeSAm anAgate 'dhvani, yAvat saddharmapralope vartamAna ima evaMrUpA udArA dharmaparyAyAH sarvabuddhasaMvarNitAH, sarvabuddhapraCastAH sarvabuddhAnujJAtA, mahataH, sarvajJajJAnasya kSipram AhArakAH CrotAvabhAsam Agacchanti. CrutvA codAraM prItiprAmodyaM P64 pratilapsyanta, udgrahISyanti, dhArayiSyanti, vAcayiSyanti, paryavApsyanti, parebhyaC ca vistareNa saMprakACayiSyanti, bhAvanAbhiratAC ca bhaviSyanty, antaCo likhitvA pUjayiSyanti, bahu ca te puNyaM prasaviSyanti, yasya na sukarA saMkhyA kartum. iti hy ajita yat tathAgatena kRtyaM kRtaM tan mayA. yUSmAbhir idAnIM nirvicikitsair yogaH karaNIyaH. mA saMCaya tam asaGgam anAvaraNaM buddhajJAnam. mA bhUt sarvAkArAvaropeta- ratnamayapadmabandhanAgArapraveCaH. durlabho hy ajita buddhotpAdaH, durlabhA dharmadeCanA, durlabhA kSaNasaMpat. AkhyAtAjita mayA pUrvakuCalamUlapAramiprAptiH. yUyam idAnIm abhiyujyata pratipadya vai. asya khalu punar ajita dharmaparyAyasya mahatIM parIndanAM karomy avipranACAya. mA buddhadharmANAm antardhAnAya parAkramiSyatha. mA tathAgatAjJAM ksobha- yiSyatha. atha khalu bhagavAMs tasyAM velAyAm imA gAthA abhA- Sata : neme akRtapuNyAnAM CravA bheSyanti IdRCAH, ye tu te CUra siddhArthAH te CroSyanti imAM girAM.(1) dRSTo yaiC ca hi saMbuddho lokanAtha prabhaMkaraH, sa gauravaiH Cruto dharmaH prItiM prApsyanti te parAM.(2) na Cakta hInebhi kuCIdadRStibhiH buddhAna dharmeSu prasAda vinditum. ye pUrvabuddheSu akArSu pUjAM, P65 te lokanAthAn caryAsu CikSiSu.(3) yathAndhakAre puruSo hy acakSuH mArgaM na jAne kutu saMprakACayet. sarve tathA CrAvaka buddhajJAne ajAnakAH kiM punar anyasattvAH.(4) buddho hi buddhasya guNA prajAnate. na devanAgAsurayakSaCrAvakAH. pratyekabuddhAna pi ko gatI yatho, buddhasya jJAne hi prakACyamAne.(5) yadi sarvasattvAH sugatA bhaveyuH viCuddhajJAnA paramakovidA, te kalpakoTIr atha vApi uttare ekasya buddhasya guNAn katheyuH.(6) atrAntare nirvRta te bhaveyuH prakACyamAnA bahukalpakoTIH, na ca buddhajJAnasya pramANu labhyate, tathA hi jJAnAC cariyaM jinAnAM.(7) tasmAn naraH paNDita vijJajAtiyaH, yo mahya vAkyam abhiCraddhadheyuH, kRtsnAM sa sAkSI jinajJAnarACiM. buddha prajAnAti girAm udIrayet.(8) kadAci labhyAti manuSyalAbhaH, kadAci buddhAna pi prAdurbhAvaH. CraddhA tha prajJA sucireNa lapsyate, tasyArthaprajJair janayAtha vIryaM.(9) ya IdRCAM dharma CruNitvA CreSThAM labhyanti prItiM sugataM smarantaH, te mitram asmAkam atItam adhvani, ye buddhA bodhAya janenti cchandam, iti.(10) P66 asmin khalu punar dharmaparyAye bhagavatA bhASyamAne dvAdaCAnAM sattvanayutakoTInAM virajo vigatamalaM dharmeSu dharmacakSur viCuddhaM, caturviMCatyA koTIbhir anAgAmiphalaM prAptam. aSTAnAM bhikSuCatAnAm anutpAdAyAsravebhyaC cittAni vimuktAni. paJcaviMCatyA bodhisattvakoTIbhir anutpattikadharmakSAntipratilabdhAH. devamAnuSikAyAC ca prajAyAC catvAriMCatkoTInayutaCatasahasrANAm anutpattipUrvANy anuttarAyAM samyaksaMbodhau cittAny utpannAni sukhAvatyupapattaye ca kuCalamUlAny avaropitAni, bhagavato 'mitAbhasya darCanakAmatayA. sarve te tatrotpAdyAnupUrveNa maJjusvarA nAma tathAgatA anyeSu lokadhAtuSUpapatsyante. aCItiC ca nayutakoTyo dIpaGkareNa tathAgatena labdhakSAntikA avaivartyA anuttarAyAH samyaksaMbodher, amitAyuSaiva tathAgatena paripAcitAH pUrvabodhisattvacaryAC carantAs, tAC ca sukhAvatyAM lokadhAtAv upapadya pUrvapraNidhAnacaryAH paripUrayiSyanti. tasyAM ca velAyAm ayaM trisAhasramahAsAhasro lokadhAtuH SaDvikAraM prakampitaH. vividhAni ca prAtihAryANi saMdRCyanti, jAnumAtraM ca mandaravapuSpaiH pRthivyAM saMstRtam abhUt. divyamAnuSikAni ca tUryANi saMvAditAny abhUvan. anumodakACabdena ca yAvad akaniSThabhavanaM vijJaptam abhUt. idam avocad bhagavAn AttamanA, ajito bodhisattvo mahAsattva AyuSmAMC cAnandaH, sA ca sarvAvatI parSat sadevamAnuSyAsuragandharvaC ca loko bhagavato bhASitam P67 abhyanandann iti. bhagavato 'mitAbhasya guNaparikIrtanaM bodhisattvAnAm avaivarttikabhUmipraveCaH. amitAbhasya sukhAvatI-vyUha- parivartaH samAptaH. *************************************************************** Note: This e-text cannot be used for any commercial purpose. Data input by Yoshimichi Fujita. Aug.14,2000. Mail to zentokuji@hotmail.com Web: http://mujintou.lib.net/