P--Oxford,p.92:Jodoshu,p.194 THE SMALLER SUKHAVATIVYUHA // namaH sarvajJAya // evaM mayA CrutaM / ekasmin samaye bhagavAJ CrAvastyAM viharati sma jetavane 'nAthapiMDadasyArAme mahatA bhikSusaMghena sArdham ardhatrayodaCabhir bhikSuCatair abhijJAnAbhijJAtaiH sthavirair mahACrAvakaiH sarvair arhadbhiH / tadyathA sthavireNa ca CAriputreNa mahAmaudgalyAyanena ca mahAkACyapena ca mahAkapphiNena ca mahAkAtyAyanena ca mahAkauSThilena ca revatena ca CuddhipaMthakena ca naMdena cAnaMdena ca rAhulena ca gavAMpatinA ca bharadvAjena ca kAlodayinA ca vakkulena cAniruddhena ca / etaiC cAnyaiC ca saMbahulair mahACrAvakaiH saMbahulaiC ca bodhisattvair mahAsattvaiH / tadyathA maMjuCriyA ca kumArabhUtenAjitena ca bodhisattvena gaMdhahastinA ca bodhisattvena nityodyuktena ca bodhisattvenAnikSiptadhureNa ca bodhisattvena / etaiC cAnyaiC ca saMbahulair bodhisattvair mahAsattvaiH / CakreNa ca devAnAm iMdreNa brahmaNA ca sahAMpatinA / etaiC cAnyaiC ca saMbahulair devaputranayutaCatasahasraiH //1// P--O.93:J.196 tatra khalu bhagavAn AyuSmaMtaM CAriputram AmaMtrayati sma / asti CAriputra paCcime digbhAga ito buddhakSetraM koTiCatasahasraM buddhakSetrANAm atikramya sukhAvatI nAma lokadhAtuH / tatrAmitAyurnAma tathAgato 'rhan samyaksaMbuddha etarhi tiSThati dhriyate yApayati dharmaM ca deCayati / tat kiM manyase CAriputra kena kAraNena sA lokadhAtuH sukhAvatIty ucyate / tatra khalu punaH CAriputra sukhAvatyAM lokadhAtau nAsti sattvAnAM kAyaduHkhaM na cittaduHkhaM apramANAny eva sukhakAraNAni / tena kAraNena sA lokadhAtuH sukhAvatIty ucyate //2// punar aparaM CAriputra sukhAvatI lokadhAtuH saptabhir vedikAbhiH saptabhis tAlapaMktibhiH kiMkiNIjAlaiC ca samalaMkRtA samaMtato 'nuparikSiptA citrA darCanIyA caturNAM ratnAnAM / tadyathA suvarNasya rUpyasya vaiDUryasya sphaTikasya / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //3// punar aparaM CAriputra sukhAvatyAM lokadhAtau saptaratnamayyaH puSkariNyaH / tadyathA suvarNasya rUpyasya vaiDUryasya sphaTikasya lohita- muktasyACmagarbhasya musAragalvasya saptamasya ratnasya / aSTAMgopetavAri- paripUrNAH samatIrthakAH kAkapeyA(1) suvarNavAlukAsaMstRtAH / tAsu ca puSkariNISu samaMtAc caturdiCaM catvAri sopAnAni citrANi darCanIyAni caturNAM ratnAnAM / tadyathA suvarNasya rUpyasya vaiDUryasya sphaTikasya / tAsAM ca puSkariNInAM samaMtAd ratnavRkSA jAtAC citrA darCanIyA saptAnAM ratnAnAM / tadyathA suvarNasya rUpyasya vaiDUryasya sphaTikasya lohitamuktasyACmagarbhasya musAragalvasya saptamasya P--O.94:J.198 ratnasya / tAsu ca puSkariNISu saMti padmAni jAtAni nIlAni nIlavarNAni nIlanirbhAsAni nIlanidarCanAni / pItAni pItavarNAni pItanirbhAsAni pItanidarCanAni / lohitAni lohitavarNAni lohitanirbhAsAni lohitanidarCanAni / avadAtAny avadAtavarNAny avadAtanirbhAsAny avadAtanidarCanAni / citrANi citravarNAni citranirbhAsAni citranidarCanAni CakaTacakra- pramANapariNAhAni / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //4// punar aparaM CAriputra tatra buddhakSetre nityapravAditAni divyAni tUryANi suvarNavarNA ca mahApRthivI ramaNIyA / tatra ca buddhakSetre triSkRtvo rAtrau triSkRtvo divasasya puSpavarSaM pravarSati divyAnAM mAMdAravapuSpANAM / tatra ye sattvA upapannAs ta ekena purobhaktena koTiCatasahasraM buddhAnAM vaMdaMty anyAMl lokadhAtUn gatvA / ekaikaM ca tathAgataM koTiCatasahasrAbhiH puSpavRSTibhir abhyavakIrya punar api tAm eva lokadhAtum AgacchaMti divAvihArAya / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //5// punar aparaM CAriputra tatra buddhakSetre saMti haMsAH krauMcA mayUrAC ca / te triSkRtvo rAtrau triSkRtvo divasasya saMnipatya saMgItiM kurvaMti sma svakasvakAni ca rutAni pravyAharaMti / teSAM pravyAharatAm iMdriyabalabodhyaMgaCabdo niCcarati / tatra teSAM manuSyANAM taM CabdaM CrutvA buddhamanasikAra utpadyate dharmamanasikAra utpadyate saMghamanasikAra utpadyate // tat kiM manyase CAriputra tiryagyonigatAs te P--O.95:J.200 sattvAH / na punar evaM draSTavyaM / tat kasmAd dhetoH / nAmApi CAriputra tatra buddhakSetre nirayANAM nAsti tiryagyonInAM yamalokasya nAsti / te punaH pakSisaMghAs tenAmitAyuSA tathAgatena nirmitA dharmaCabdaM niCcArayaMti / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //6// punar aparaM CAriputra tatra buddhakSetre tAsAM ca tAlapaMktInAM teSAM ca kiMkiNIjAlAnAM vAteritAnAM valgur manojJaH Cabdo niCcarati / tadyathApi nAma CAriputra koTiCatasahasrAMgikasya divyasya tUryasya cAryaiH(2) saMpravAditasya valgur manojJaH Cabdo niCcarati evam eva CAriputra tAsAM ca tAlapaMktInAM teSAM ca kiMkiNIjAlAnAM vAteritAnAM valgur manojJaH Cabdo niCcarati / tatra teSAM manuSyANAM taM CabdaM CrutvA buddhAnusmRtiH kAye saMtiSThati dharmAnusmRtiH kAye saMtiSThati saMghAnusmRtiH kAye saMtiSThati / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //7// tat kiM manyase CAriputra kena kAraNena sa tathAgato 'mitAyur nAmocyate / tasya khalu punaH CAriputra tathAgatasya teSAM ca manuSyANAm(3) aparimitam AyuHpramANaM / tena kAraNena sa tathAgato 'mitAyur nAmocyate / tasya ca CAriputra tathAgatasya daCa kalpA anuttarAM samyaksaMbodhim abhisaMbuddhasya //8// tat kiM manyase CAriputra kena kAraNena sa tathAgato 'mitAbho nAmocyate / tasya khalu punaH CAriputra tathAgatasyAbhApratihatA sarvabuddhakSetreSu / tena kAraNena sa tathAgato 'mitAbho nAmocyate // P--O.96:J.202 tasya ca CAriputra tathAgatasyAprameyaH CrAvakasaMgho yeSAM na sukaraM pramANam AkhyAtuM CuddhAnAm arhatAM / evaMrUpaiH CAriputra buddhakSetraguNavyUhaiH samalaMkRtaM tadbuddhakSetraM //9// punar aparaM CAriputra ye 'mitAyuSas tathAgatasya buddhakSetre sattvA upapannAH CuddhA bodhisattvA avinivartanIyA ekajAtipratibaddhAs teSAM CAriputra bodhisattvAnAM na sukaraM pramANam AkhyAtum anyatrAprameyAsaMkhyeyA iti saMkhyAM gacchaMti // tatra khalu punaH CAriputra buddhakSetre sattvaiH praNidhAnaM kartavyaM / tat kasmAd dhetoH / yatra hi nAma tathArUpaiH satpuruSaiH saha samavadhAnaM bhavati / nAvaramAtrakeNa CAriputra kuCalamUlenAmitAyuSas tathAgatasya buddhakSetre sattvA upapadyaMte / yaH kaCcic chAriputra kulaputro vA kuladuhitA vA tasya bhagavato 'mitAyuSas tathAgatasya nAmadheyaM CroSyati CrutvA ca manasikariSyati ekarAtraM vA dvirAtraM vA trirAtraM vA catUrAtraM vA paMcarAtraM vA SaDrAtraM vA saptarAtraM vAvikSiptacitto manasikariSyati yadA sa kulaputro vA kuladuhitA vA kAlaM kariSyati tasya kAlaM kurvataH so 'mitAyus tathAgataH CrAvakasaMghaparivRto bodhisattvagaNapuraskRtaH purataH sthAsyati so 'viparyastacittaH kAlaM kariSyati ca(4) / sa kAlaM kRtvA tasyaivAmitAyuSas tathAgatasya buddhakSetre sukhAvatyAM lokadhAtAv upapatsyate / tasmAt tarhi CAriputra idam arthavaCaM saMpaCyamAna evaM vadAmi satkRtya kulaputreNa vA kuladuhitrA vA tatra buddhakSetre cittapraNidhAnaM kartavyaM //10// tadyathApi nAma CAriputra aham etarhi tAM parikIrtayAmi evam eva P--O.97:J.204 CAriputra pUrvasyAM diCy akSobhyo nAma tathAgato merudhvajo nAma tathAgato mahAmerur nAma tathAgato meruprabhAso nAma tathAgato maMjudhvajo nAma tathAgata evaMpramukhAH CAriputra pUrvasyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNa- parikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //11// evaM dakSiNasyAM diCi caMdrasUryapradIpo nAma tathAgato yaCaHprabho nAma tathAgato mahArciskaMdho nAma tathAgato merupradIpo nAma tathAgato 'naMtavIryo nAma tathAgata evaMpramukhAH CAriputra dakSiNasyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNaparikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //12// evaM paCcimAyAM diCy amitAyur nAma tathAgato 'mitaskaMdho nAma tathAgato 'mitadhvajo nAma tathAgato mahAprabho nAma tathAgato mahAratnaketur nAma tathAgataH CuddharaCmiprabho nAma tathAgata evaMpramukhAH CAriputra paCcimAyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNaparikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //13// evam uttarAyAM diCi mahArciskaMdho nAma tathAgato vaiCvAnaranirghoSo nAma tathAgato duMdubhisvaranirghoSo nAma tathAgato P--O.98:J.206 duSpradharSo nAma tathAgata AdityasaMbhavo nAma tathAgato jaleniprabho nAma tathAgataH prabhAkaro nAma tathAgata evaMpramukhA(5) CAriputrottarAyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNaparikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //14// evam adhastAyAM diCi siMho nAma tathAgato yaCo nAma tathAgato yaCaHprabhAso nAma tathAgato dharmo nAma tathAgato dharmadharo nAma tathAgato dharmadhvajo nAma tathAgata evaMpramukhAH CAriputrAdhastAyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNaparikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //15// evam upariSThAyAM diCi brahmaghoSo nAma tathAgato nakSatrarAjo nAma tathAgata iMdraketudhvajarAjo nAma tathAgato gaMdhottamo nAma tathAgato gaMdhaprabhAso nAma tathAgato mahArciskaMdho nAma tathAgato ratnakusumasaMpuSpitagAtro nAma tathAgataH sAleMdrarAjo nAma tathAgato ratnotpalaCrIr nAma tathAgataH sarvArthadarCo nAma tathAgataH sumerukalpo nAma tathAgata evaMpramukhAH CAriputropariSThAyAM diCi gaMgAnadIvAlukopamA buddhA bhagavaMtaH svakasvakAni buddhakSetrANi jihveMdriyeNa saMcchAdayitvA nirveThanaM kurvaMti / pratIyatha yUyam idam aciMtyaguNaparikIrtanaM sarvabuddhaparigrahaM nAma dharmaparyAyaM //16// P--O.99:J.208 tat kiM manyase CAriputra kena kAraNenAyaM dharmaparyAyaH sarvabuddhaparigraho nAmocyate / ye kecic chAriputra kulaputrA vA kuladuhitaro vAsya dharmaparyAyasya nAmadheyaM CroSyaMti teSAM ca buddhAnAM bhagavatAM nAmadheyaM dhArayiSyaMti sarve te buddhaparigRhItA bhaviSyaMty avinivartanIyAC ca bhaviSyaMty anuttarAyAM samyaksaMbodhau(6) / tasmAt tarhi CAriputra CraddadhAdhvaM pratIyatha mAkAMkSayatha mama ca teSAM ca buddhAnAM bhagavatAM / ye kecic chAriputra kulaputrA vA kuladuhitaro vA tasya bhagavato 'mitAyuSas tathAgatasya buddhakSetre cittapraNidhAnaM kariSyaMti kRtaM vA kurvaMti vA sarve te 'vinivartanIyA bhaviSyaMty anuttarAyAM samyaksaMbodhau(6) tatra ca buddhakSetra upapatsyaMty upapannA vopapadyaMti vA / tasmAt tarhi CAriputra CrAddhaiH kulaputraiH kuladuhitRbhiC ca tatra buddhakSetre cittapraNidhir utpAdayitavyaH //17// tadyathApi nAma CAriputrAham etarhi teSAM buddhAnAM bhagavatAm evamaciMtyaguNAn parikIrtayAmi evam eva CAriputra mamApi te buddhA bhagavaMta evamaciMtyaguNAn parikIrtayaMti / suduSkaraM bhagavatA CAkyamuninA CAkyAdhirAjena kRtaM / sahAyAM lokadhAtAv anuttarAM samyaksaMbodhim abhisaMbudhya sarvalokavipratyayanIyo dharmo deCitaH kalpakaSAye sattvakaSAye dRSTikaSAya AyuSkaSAye kleCakaSAye //18// tan mamApi CAriputra paramaduSkaraM yan mayA sahAyAM lokadhAtAv anuttarAM samyaksaMbodhim abhisaMbudhya sarvalokavipratyayanIyo dharmo deCitaH sattvakaSAye dRSTikaSAye kleCakaSAya AyuSkaSAye kalpakaSAye //19// P--O.100:J.210 idam avocad bhagavAn AttamanAH /(7) AyuSmAJ CAriputras te ca bhikSavas te ca bodhisattvAH sadevamAnuSAsuragaMdharvaC ca loko bhagavato bhAsitam abhyanaMdan //20// // sukhAvatIvyUho nAma mahAyAnasUtraM // Annotation by U.Wogihara (originally written in Japanese. J.212): (1)"kAka-peyA" should be "kAka-peyAH". (2)According to the Tibetan translation, "cAryaiH" should be "vAdakaiH" or other words of the same meaning. (3)The existence of the phrase "teSAM ca manuSyAnAm" is questionable. (4)"ca"should be omitted. (5)"evaMpramukhA" should be "evaMpramukhAH". (6)The phrase "anuttarAyAm samyaksaMbodhau" should be "-ttarAyAH samyaksaMbu(sic.)dheH".* (7)This daNDa or slash should be omitted. (*But see BUDDHIST HYBRID SANSKRIT DICTIONARY, p.78, q.v. avinivartanIya.(note by Y.Fujita)) *************************************************************** Note: This e-text cannot be used for any commercial purpose. Data input by Yoshimichi Fujita. May 15,2000. Mail to zentokuji@hotmail.com Web: http://mujintou.lib.net/